________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[५९]
श्रीजीवा-हाणेसु पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ॥१॥" अस्या अक्षरगमनिका-संचिट्टणा नाम सानत्येनाव- प्रतिपत्तो जीवाभिस्थानं, तत्र स्त्रिया नपुंसकस्य च सातलोनावस्थाने पुरुपान्तरे च जघन्यत एफ: समयः तथा यथा प्रागभिहितम्-'इत्थीए णं भंते नसकवे. मलयगि- इत्थीति कालतो कियश्चिरं होर?, गोयमा ! एगेणं आदेसेणं जहरू गर्ग समय" इत्यादि नया-नपुंसगे गं भंते ! नपुंसगत्ति कालसोद स्थिरीयावृत्तिः कियचिरं होइ?, गोयमा ! जहरू गएकं समय" इत्यादि, तथा-"पुरिसस्स णं भंते ! अंतरं काढतो कियश्चिरं होइ?, गोयमा ! जह-18
त्यन्तरादि नेणं एवं समय" इत्यादि । तथा पुरुषस्य नपुंसकस्य यथाक्रमं संचिट्टणा-सातत्येनावस्थानमन्तरं चोत्कर्पतः सागरपृथक्वं' पदैक॥७ ॥
देशे पदसमुदायोपचारान् सागरोपमशतपृथक्त्वं, तथा च प्रागभिहितम्-पुरिसे गं भंते ! पुरिसेत्ति कारतो किरभिरं होइ', गो-18 यमा जदनेणं अंतोमुटुसं उगोसेण सागरोवमसयपुर सातिरेग" नपुंसकान्तरोत्कर्षप्रतिपाद वेदमेवाधिकृतं तत्सूत्रमिति । तथा| सामान्यतो नैरयिकनपुंसकमान्तरं शपन्यतोऽन्त महत्त, सप्तमनरकपृथिव्या ब्रह्मत्य तन्दुलमत्स्यादिभवेप्यन्तर्मुहू ने स्थित्वा भूयः सत्रमनरकपृथिवीगमनस्य श्रवणान् , उत्कर्पतो बनस्पतिकालः, नरकभवादुहृत्य पारम्पर्येण निगोदेषु मध्ये गत्वाऽनन्त कालमवस्थानात , एवं विशेषचिन्तायां प्रतिपुथिन्यपि बक्कलयं । तथा सामान्यचिन्तायां तिर्थयोनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः मागरोपमशतपृथक्त्वं, सातिरेक खभावना प्रागिव, विशेषचिन्तायां सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्तर्मुहुर्त ताबता द्वीन्द्रियादिकालेन थ्यवधानात् , उत्कर्पतो वे सागरोपमसहने, सवयेयवाणि उसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायकखोत्कर्पतोऽन्येलायत एव सम्भवान् । पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जयन्यतोऽन्तर्मुहमुत्कर्षतो बनस्पतिकालः । एवमकायिकतेज:कायिकवायुका विकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य
दीप
अनुक्रम
[६७]
...अत्र मूल-संपादने शिर्षक-स्थाने सूत्र-क्रमाकने एका स्खलना दृश्यते-सू० ५९ स्थाने सू०६० इति मद्रितं
~166~