SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:) प्रतिपत्ति : [२], ------------------------- उद्देशक: [-], ---------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक CALC [५९] Vणीओसपिणीओ कालसो, खेत्ततो असंखिज्जा लोगा" एषमष्कायिकतेजःकायिकवायुकायिककायखितिष्यपि वक्तव्यं, बनस्पतिकावि कायस्थितौ तथा बक्तव्यं यथा सामान्यत एकेन्द्रियकायस्थिती । द्वीन्द्रियतिबन्योनिकनपुंसककाय स्थिती जघन्यतोऽन्तर्मुहूर्तमुस्क त: सह्यपेयः कालः, स च सहयेयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवं त्रीन्द्रियचतुरिन्द्रियत्तिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तWilव्यम् । पञ्चेन्द्रियतिर्यग्यो निकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पूर्वकोटिपृथक्वं, तब निरन्तरं सप्तभवान् पूर्वकोट्यायुषो नपुंसकत्वेनानुभवतो वेदितव्य, तत प्रय खवश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात् , एवं जल चरस्थलचरखचरसामान्यतो मनुप्यनपुंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसककायस्थिती क्षेत्रं प्रतीला जघन्यतोऽन्तर्मुस उत्कर्पतः पूर्वकोटीपृथक्त्वं | भावना प्रागिव, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्पतो देशोना पूर्वकोटी, अत्रापि भावना पूर्ववत् । एवं भरतैरावतकर्मभूम कमनुप्यनपुंसककायस्थिती पूर्वविदेहापरविदेहकर्माभूमकमनुष्यनपुंसककायस्थितौ च वाच्यं, सामान्यतोऽकर्मभूगफमनुष्यनपुंसककायदाखितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावत्यपि काले सकृदुत्पादान् , उत्कर्षतोऽन्तर्मुहुर्तगृथक्त्वं, तत ऊर्द्ध तत्र तथोत्पादा-14 भावात् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त तत ऊर्द्ध मरणादिभावान् उत्कर्पतो देशोना पूर्वकोटी । एवं हैमवतहरण्यवतहरिवर्परम्यकवर्षदेबकुरुत्तर कुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिध्वपि वक्तव्यम् ॥ तदेवमुक्ता कायस्थितिः, साम्प्रतमन्दरमभिधित्मुरिदमाह नपुंसगस्स ण'मित्यादि, नपुंसकस्य णमिति वाक्यालकारे भदन्त ! अन्तरं कालत: कियचिरं भवति ?, नपुंसको भूला नपुंसकत्वात्प-1 परिभ्रष्टः पुनः कियता कालेन नपुंसको भवतीत्यर्थः, भगबानाह-गौतम! जघन्यतोऽन्तर्मुहत्त, एतावता पुरुषादिकालेन व्यवधानात | उत्कर्पत: सागरोपमशतपुथक्वं सातिरेक, पुरुषादिकालस्यैतावत एव सम्भवान् , तथा चात्र सङ्ग्रहणिगाथा-"इस्थिनपुंसा संचि दीप अनुक्रम [६७] ~165
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy