________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
सूत्रांक
[५९]
श्रीजीवा- जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तगुत्कर्पणाप्यन्तर्मुहूर्त्तम् , अकर्मभूमौ हि मनुष्या नपुंसकाः संमूर्तिहमा एव भवन्ति, न गर्भब्युल्का- २ प्रतिपत्ती जीवाभिकान्तिका: युगलधर्मिणां नपुंसकवाभावान् , संमूछिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त बृहत्तर- नपुंसकवे. मलयगि- नवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्नमुत्कर्पतो देशोना पूर्यकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवान् , उत्कर्यतो देशोनता दतद्वत्स्थिरीयावृत्तिः पूर्वकोट्या गर्भान्निर्गतल्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकव-पात्यन्तरादि
कर्मभूगकमनुष्यनपुंसकस्य देवकुरुत्तरकुर्वकर्मभूमकमनुष्यनपुंसकम्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैव- सू०६० ॥ ७७ ॥
मेव वक्तव्यम् ।। सम्प्रति कायस्थितिमाह-'णपुंसगे भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्त द्वेदापरित्यागेन कालतः कियनिरं भवति?, भगवानाह-गौतम ! जघन्यत एक समयमुत्कर्पतो वनस्पत्तिकालं, तत्रैकसमयता उपशमशेजिसमाप्तौ सत्यामवेदकले सति उपशमश्रेणीत: प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणान् , तथा मृतस्य चावश्यं देवोत्पादे वेदोदयभावात् , बनस्पतिकाल:-आवलिकासयभागगतसमयराशिप्रमाणासाहयेयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमान जयन्यत उत्कर्पतचोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवान् । सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमान, उत्कर्षतो बनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्रा| ग्वन् , उत्कर्पतो बनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पुथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसधेयकालोऽसयोत्सर्पिण्यबसर्पिणीप्रमाणः, तथा चाह-कोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि
दीप
अनुक्रम
[६७]
...अत्र मूल-संपादने शिर्षक-स्थाने सूत्र-क्रमाकने एका स्खलना दृश्यते सू० ५९ स्थाने सू०६० इति मुद्रितं
~164~