________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[५९]
शतिः अधःसाभपृथिवीनैरयिकनपुंसकस्य जघन्यतो द्वाविंशतिः सागरोपमाणे उत्कर्पतत्रयाविशन् , कचिदतिदेशसूत्र जहा प-- गणवणाए ठिइपदे तहे' त्यादि, नत्राप्येवमेवातिदेशव्याण्याऽपि कन्या । सामान्यततिर्वयोनिकनपुंसकस्य स्थितिर्जघन्यतोऽन्तर्मु-11 हर्नमुत्कर्पत: पूर्वकोटी, सामान्यत एकेन्द्रियतिर्यन्योनिकनपुंसकस्य जपन्यतोऽन्तर्मुहूर्तमुत्कर्पतो द्वाविंशतिवर्षसहस्राणि, विशेपचिलायां पृथिवीकायिकैकेन्द्रियतिर्यम्बोनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुरकर्पतो द्वाविंशतिवर्षसहस्राणि अकायिकैकेन्द्रियतिर्यग्योनि-18 कनपुंसकस्य 'जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः सप्त वर्षसहस्राणि तेज:का विकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतभास्त्रीणि रात्रिन्दियानि वातकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जयन्यनोऽन्तर्मुहुर्तमुत्कर्पतस्त्रीणि वर्षप्तहस्राणि बनस्पतिकायिकैके४/न्द्रियतिर्थग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतो दश वर्षसहमाणि । द्वीन्द्रियविर्यम्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहर्तमु
कर्पतो द्वादश वर्याणि । त्रीन्द्रियतिर्यम्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पत एकोनप याशदू रात्रिन्दिवानि । चतुरिन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः पश्मासाः । सामान्यतः पवेन्द्रियतिर्थयोनिकनपुंसकस्य जघन्यतोऽन्तर्मुइतमुकर्पतः पूर्वकोटी, विशेषचिन्तायां जलचरस्य स्थलचरस्य वचरम्यापि पश्चेन्द्रियनिग्योनिकनपुंसकस्य जचन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी । सामान्यतो मनुष्यनपुंसकस्यापि जघन्यसोऽन्तर्मुहूर्नमुत्कर्षस: पूर्वकोटी, कर्मभूमकमनुष्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहर्त मुत्कर्षत: पूर्वकोटी, 'धर्मचरणं वायवेपपरिकरिता मायाप्रतिपनिमङ्गीकृत्य जघन्येनान्तर्मुहूरी तत ऊर्द्ध मरणादिभावात् , उत्कर्षतो देशोना पूर्यकोटी, संवत्सराष्ट्रकादर्द्ध प्रतिपद्याजन्मपालनात्, भरतैरावतकर्मभूमकमनुष्यनपुंसकस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकस्य च क्षेत्रं धर्माचरणं च प्रतीन्य जघन्यत उन्कर्पतश्चैवमेव वक्तव्यम् । अकर्मभूमकमनुष्यनपुंसकम्य |
दीप
अनुक्रम [६७]
~163~