________________
आगम
(१४)
प्रत
सूत्रांक
[ ५९ ]
दीप
अनुक्रम
[६७]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [५९]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि
मलयगियावृत्तिः
॥ ७६ ॥
सतिकाइयाणं जह० अंनो० को० असंखेनं कालं जाव असंग्वेज्ञा लोया, सेसाणं बेदियादीणं जाव वराणं जह० अंतो० उक्को० वणस्पतिकालो। मनुस्सपुंसकस्स येतं पहुंच जह० अंतो० उको० वणस्सतिकालो, धम्मचरणं पहुच जह० एवं समयं उक्को० अर्णनं कालं जावअवपोग्गल परियहं देणं, एवं कम्मभूमकस्सवि भरतेश्वनरस पुव्यविदेह अवरविदेहकस्सवि । अम्मभूमकरणपुंसकस्स णं भंते! केवनियं का० ?, जम्मणं पडुच जह० अंनो० उको वर्णसनिकालो, संहरणं पट्टच जह० अंतो० उको० वस्तनिकालो एवं जाव अंतरदीवगति ॥ (सू० ५९ )
'नपुंसगस्स णं भंते!" इत्यादि सुगमं नत्ररमन्तर्मुनिर्यमनुष्यापेक्षा यं त्रयत्रिंशत्सागरोपमाणि सप्तमपृथिवीनार कापेक्षया ॥ तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेषतस्तां विचिचिन्तविपुः प्रथमतः सामान्यतो विशेषतश्च नैरविकनपुंसकविपयामाह- 'नेरइयनपुंसगस्स णमित्यादि, सामान्यतो नैरथिकनपुंसकस्य जयम्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयत्रिशत्सागरोप माथि, विशेषचिन्तायां रनप्रभा पृथिवीनैरविकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षत एकं सागरोपमं शर्करापृथिवीरचिकनपुंकसस्य जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि वालुकाप्रभा पृथिवीनैरविकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि ४ उत्कर्षतः सप्त पङ्कप्रभा पृथवीनैरचिकनपुंसकस्य जघन्यतः सप्त सागरोपमाथि उत्कर्षतो दश धूमप्रभा पृथिवीनैरयिकनपुंसकस्य जघ न्यतो दश सागरोपमाणि उत्कर्षतः समदश तमः प्रमापृथिवीनैरविकनपुंसकस्य जघन्यतः सप्तदश सागरोपमाथि उत्कर्षतो द्वाविं
For P&Penalise Cinly
~162~
२ प्रतिपत्तौ
नपुंसक स्थित्यन्तरे
सू० ५९
॥ ७६ ॥
y