________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
72%
सूत्रांक
[५६]
तेभ्यः स्थलचरतियंग्योनिकपुरुषाः सहयगुणाः, तेभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः सञ्जयगुणा:, युक्तिरत्रापि प्रागिव, तेभ्योऽपि वानमन्तरदेवपुरुषाः सङ्ख्येयगुणाः, सहयवोजनकोटीप्रमाणैकप्रादेशिकणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषांक यावान द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वान् , तेभ्यो ज्योतिष्कदेवपुरुषाः सङ्खयेयगुणाः, युक्ति: प्रागेवोक्ता ।।
पुरिसवेदस्स णं भंते ! कम्मस्स केवतियं कालं बंधहिती पण्णता?, गोयमा! जह० अट्ठ संवच्छराणि, उक्को० दस सागरोवमकोडाकोडीओ, दसवाससयाई अवाहा, अबाहणिया कम्मठिती कम्मणिसेओ ॥ पुरिसवेदे णं भंते! किंपकारे पण्णते?, गोयमा! वणदवग्गिजालसमाणे पण्णत्ते, सेत्तं पुरिसा ॥ (सू०५७) पुरुषवेदस्थितिर्जघन्यतोऽष्टौ संवत्सराणि, एतब्यूनस्य तग्निबन्धनविशिष्टाध्यवसायाभावतो जघन्यलेनासम्भवात् , उत्कर्षतो दश सागरोपमकोटीकोटयः, दश वर्षशतान्यवाधा, अबाधोना कर्मस्थिति: कर्मनिषेकः, अस्य व्याख्या प्राग्वत् ।। तथा पुरुषवेदो भदन्त ! किंप्रकार: प्रज्ञप्तः १, भगवानाह-गौतम ! वाग्निवालासमानः, प्रारम्भे तीत्रमदनदाह इति भावः, प्रज्ञाः ॥ व्याख्यातः पुरुषादाधिकारः, सम्पति नपुंसकाधिकारग्रस्तावः, तत्रेदमादिसूत्रम्
से किं तं णपुंसका?, णपुंसका तिविहा पण्णत्ता, तंजहा-नेरइयनपुंसका निरिक्वजोणियनपुंसका मणुस्सजोणियणपुंसका ॥ से किंत नेरडयनपंसका?, नेरइयनपुंसका सत्तविधा पण्णत्ता, तंजहारयणप्पभापुढबिनेरयनपुंसका सकरप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुं
दीप
CAKACCASSES
अनुक्रम
[६४]
नपुंसकस्य त्रैविध्यम्
~157~