________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[५६]
श्रीजीवा
जलप्रमाणैकप्रादेशिकअणिमात्राणि खण्डानि यावन्त्येकगिन प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तापत्प्रमाणत्वात् ।। स-1 प्रतिपत्ती जीवाभि
म्प्रति पञ्चममल्पबहुत्वमाह-एएसिणं भंते " इत्यादि. सर्व स्तोका अन्तरद्वीपकमनुष्यपुरुषाः, क्षेत्रम्य तोकत्वात् , तेभ्योऽपि पुरुषवेदिमलयगि-18
सादेवकुरूत्तरकुरुमनुष्यपुरुषाः सपेयगुणाः, क्षेत्रमा बहुत्वात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि हरिवर्षरम्पकवर्षाक- | नामल्परीयावृत्तिः
मभूमकमनुष्यपुरुषाः सोयगुणाः, क्षेत्रस्यातिबहुत्वात् , स्वस्थाने तु इये ऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वान् । तेभ्योऽपि हैमवत- वहुवं
हैरण्यवताकर्मभूमकमनुष्यपुरुषाः सङ्ख्येय गुणाः; क्षेत्रस्यात्पत्वेऽज्यल्पस्थितिकतया प्राचुर्येण लभ्यमानलात् . स्वस्थाने तु द्वयेऽपि पर- सू०५६ जास्परं तुल्याः, तेभ्योऽपि भरतैरायतकर्मभूमकमनुष्यपुरुषाः सङ्ग्यगगुणाः, अजितस्वामिकाले उत्कृष्टपदे (इव) स्वभावत एव भरतैरावतेपु
[च] मनुष्यपुरुषाणामतिप्राचुर्येण सम्भवात् , स्वस्थाने च द्वयेऽपि परस्परं तुल्याः, क्षेत्रस्य तुल्यत्वान् , तेभ्योऽपि पूर्व विदेहापरविदेहकर्मभूगकमनुष्यपुरुषाः सञ्जय गुणाः, क्षेत्रबाहुल्यादजितस्वामिकाले इव स्वभावत एय मनुष्यपुरुषाणां प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽनुत्तरोपपातिकदेवपुरुपा असहयगुणाः, श्रेत्रपल्योपमासाहयभागवाकाशप्रदेशप्र-18 माणत्वान् , तदनन्तरमुपरिवनौबेयकप्रस्तटदेवपुरुषा मध्यमवेयकप्रस्तटदेवपुरुषा अधस्तनौवेबकासददेवपुरुषा अच्युतकरूपदेवपापा आरणकल्पदेवपुरुषाः प्राणतकल्पदेवपुरुपा आनत कल्पदेवपुरुपा वथोत्तरं सोयगुणा:, भावना प्रागिब, तदनन्तरं सहसार| कस्पदव पुरुषा लान्तक कल्पदेवपुरुपा ब्रह्मलोककल्पदेवपुरुषा माहेन्द्रकल्पदेवपुरुषाः सनत्कुमारकल्पदेवपुरुषा ईशानकल्पदेवपुरुषा यथो-I8i सानरमसोयगुणाः, सौधर्मकरूपदेयपुरुषाः सहयगुणाः, सौधर्मकल्पदेवपुरुपेभ्यो भवनवासिदेव पुरुषा असायेय गुणाः, भावना |3||
॥७३॥ सर्वनापि प्रागिण, तेभ्यः खचरतिर्यग्योनिकपुरुपा असङ्ख्यगुणाः, प्रतरास चेयभागव_समयेयश्रेणिगताकाशप्रदेशराशिप्रमाणवान्
दीप
अनुक्रम
[६४]
~156~