________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
CMCNEE
सूत्रांक
[५६]
समुत्पद्यन्ते कृष्णपालिकाः, तत उपपद्यन्ते माहेन्द्रकल्पासनत्कुमारकल्पे देवा अबधेयगुणाः, एते च सर्वेऽपि सहस्रारकल्पवासिदेबायः सनत्कुमारकल्पवासिदेवपर्यन्ता: प्रत्येकं स्वस्थाने चिन्यमाना बनी कृतलोकैकश्रेण्यसहयेयभागगताकाशप्रदेशराशिप्रमाणा द्रपृथ्याः, केवलं अण्यसत्ययभागोऽसामन्ययभेदभिन्नस्तत इत्थमसद्धयेषगुणतयाऽस्पबहुलमभिधीयमानं न विरोधभाक्, सनत्कुमारकल्पदेवपुरुषेभ्य ईशानकल्पदेवपुरुषा असङ्ख्यगुणाः, अहुलमानक्षेत्रप्रदेशराशिसम्बन्धिनि द्वितीये वर्गमूले तृतीयेन वर्गमूलेन | गुणिते याबान प्रदेशराशिस्तावत्सङ्ख्याकामु पनीकृतस्य टोकन्यैकमादेशिकीपु श्रेणिपु यावन्तो नभःप्रदेशास्तेषां यावान द्वात्रिंशनमो भागतावत्प्रमाणवान , नेभ्यः सौधर्मकल्पवासिदेवपुरुषाः सवषयगुणाः, विमानबाहुल्यान् , तथाहि-अष्टाविंशतिः शतसहस्राणि विमानानामीशान कल्पे द्वात्रिंशतसहनाणि सौधर्मकरूपे, अपि च दक्षिणदिग्वर्ती सौधर्मकरुप ईशान कल्पश्चोत्तरदिग्बनी, दक्षिगम्यां व दिशि बहवः प्णपाक्षिका उत्प पन्ते, तत ईशानकल्पासिदेवपुरुषेभ्यः सौधर्म कम्पवालिदेवपुरुषाः सहयगुणाः, नम्पियं| युक्तिः सनत्कुमारमाहेन्द्रकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्ष्या सनत्कुमारकल्पे देवा असवयेयगुणा का इह तु सीधर्मे कल्पे सवेषगुणातदेवकान, बने, तथास्तुस्वाभाव्यान्, एतजावसीयते प्रज्ञापनादौ सर्वत्र तथाभणनान , तेन्योऽपि भवनवानिदेवपुरुषा असल्ट्येयगुणाः, अलमानक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते याबान प्रदेशराशिरूपजायते नायल्सयाकासु भनीकनमा दोकस्यै कप्रादेशिकीपु श्रेणिषु यावन्तो नभ:प्रदेशास्तेषां याबान द्वात्रिंशतमो भागलावलप्रमाणवान् , नेभ्यो यन्तरदेवपुरापा असहदेयगुणाः, सहयेययोजनकोटीकोटीप्रमाणैकग्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्ये कम्मिन प्रतरे भवन्ति तेषां यावान द्वात्रिंशनमो भागसावत्ममाणत्वान , नेभ्यः सयगुणा ज्योतिएकदेवपुरुषाः, पटप थाश इधिक शतदया
Co-Oct-
दीप
अनुक्रम
[६४]
जोस०१३
~155~