SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [१६] श्रीजीया- कल्पदेवपुरुषाः सहयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सङ्ग्येयगुणा:, तेभ्योऽप्यानतकरूपदेवपुरुषाः सायगुणाः, अत्रापि|| प्रतिपनी जीवाभिप्राणत कस्पापेक्षया सहयगुणवं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राचुर्यण भावात् , एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनत- पुरुषाल्प मलयगि-3 कल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासययभागवर्तिनभ:प्रदेशराशिप्रमाणा द्रष्टव्याः, "आणयपाणयमाई पहस्सासं-12 बहुत्व रीयावृत्तिः दखभागो उ" इति वचनात् , केवलमसषयो भागो विचित्र इति परस्परं यथोक्तं समययगुणत्वं न विरुध्यते, आनतकल्पदवपुरु षेभ्यः सहस्रारकल्पवासिदेवपुरुषा असङ्ख्यगुणाः, घनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसजपेयतमे भागे यावन्त आकाशप्र॥७२॥ देशासावरप्रमाणत्यात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्खयेयगुणाः, वृहत्तरश्रेण्यससपेयभागाकाशप्रदेशराशिप्रमाणातत्वान, कथमेतत्प्रत्येयमिति चेदुच्यते-विमानवाहुल्यान् , तथाहि-पट् सहस्राणि विमानानां सहस्रारकल्पे चत्वारिंशत्सहस्राणि महाशुक्र, अन्यच्चाधोविमानवासिनो देवा बहुबहुतरा: स्तोकस्तोकतरा उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असलयेयगुणाः, वृहत्तमश्रेण्यसङ्ख्थेय|भागवर्तिनभःप्रदेशराशिप्रमाणलान् , तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्ख्ययगुणाः, भूयोवृहत्तमश्रेण्यसाययभागवाकाशप्रदेशराशिप्रमाणत्वात, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्घधेयगुणाः, भूयस्तरवृहत्तमनभःश्रेण्यसङ्ख्येयभागगताकाशप्रदेशमानत्वात् , तेभ्यः सनत्कुमारकल्पदेवा असङ्ख्येवगुणाः, विमानबाहुल्यान, तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे विमाना ॥७२।। नामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच्च दक्षिणदिग्भागवत्ती सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वौ दक्षिणस्यां च दिशि वहवः १ आनताणतादयः पयोपमस्यासंख्यो भागस्तु. दीप RADISEASEASOK अनुक्रम [६४] - ~154~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy