________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक [१६]
श्रीजीया- कल्पदेवपुरुषाः सहयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सङ्ग्येयगुणा:, तेभ्योऽप्यानतकरूपदेवपुरुषाः सायगुणाः, अत्रापि|| प्रतिपनी जीवाभिप्राणत कस्पापेक्षया सहयगुणवं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राचुर्यण भावात् , एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनत- पुरुषाल्प मलयगि-3 कल्पवासिपर्यन्तदेवपुरुषाः प्रत्येक क्षेत्रपल्योपमासययभागवर्तिनभ:प्रदेशराशिप्रमाणा द्रष्टव्याः, "आणयपाणयमाई पहस्सासं-12 बहुत्व रीयावृत्तिः दखभागो उ" इति वचनात् , केवलमसषयो भागो विचित्र इति परस्परं यथोक्तं समययगुणत्वं न विरुध्यते, आनतकल्पदवपुरु
षेभ्यः सहस्रारकल्पवासिदेवपुरुषा असङ्ख्यगुणाः, घनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसजपेयतमे भागे यावन्त आकाशप्र॥७२॥
देशासावरप्रमाणत्यात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असङ्खयेयगुणाः, वृहत्तरश्रेण्यससपेयभागाकाशप्रदेशराशिप्रमाणातत्वान, कथमेतत्प्रत्येयमिति चेदुच्यते-विमानवाहुल्यान् , तथाहि-पट् सहस्राणि विमानानां सहस्रारकल्पे चत्वारिंशत्सहस्राणि
महाशुक्र, अन्यच्चाधोविमानवासिनो देवा बहुबहुतरा: स्तोकस्तोकतरा उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असलयेयगुणाः, वृहत्तमश्रेण्यसङ्ख्थेय|भागवर्तिनभःप्रदेशराशिप्रमाणलान् , तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्ख्ययगुणाः, भूयोवृहत्तमश्रेण्यसाययभागवाकाशप्रदेशराशिप्रमाणत्वात, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्घधेयगुणाः, भूयस्तरवृहत्तमनभःश्रेण्यसङ्ख्येयभागगताकाशप्रदेशमानत्वात् , तेभ्यः सनत्कुमारकल्पदेवा असङ्ख्येवगुणाः, विमानबाहुल्यान, तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे विमाना
॥७२।। नामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच्च दक्षिणदिग्भागवत्ती सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वौ दक्षिणस्यां च दिशि वहवः
१ आनताणतादयः पयोपमस्यासंख्यो भागस्तु.
दीप
RADISEASEASOK
अनुक्रम [६४]
-
~154~