________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
*
प्रत
सूत्रांक
यते-अनुत्तरविमानवासिदेवपुरुषापेक्षया बृहत्तरक्षेत्रपल्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिप्रमाणा उपरितननैबेयकप्रसटे देवपुरुषाः। 3|(संख्येयगुणा) एवमुत्तरत्रापि भावना विधेया, तेभ्यो मध्यमवेयकप्रस्तटदेवपुरुषाः सहयगुणाः, तेभ्योऽप्यधस्तनौवेयकप्रस्तटदेव-18
पुरुषाः सङ्ख्येयगुणाः, तेभ्योऽप्यच्युतकल्पदेवपुरुषाः सधेयगुणा:: तेभ्योऽप्यारभकल्पदेवपुरुषाः सङ्ख्येयगुणाः, यद्यप्यारणाच्युतकल्पौ समश्रेणीको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथास्वाभाब्यात्याचुर्वेण दक्षिणस्यां दिशि समुत्पद्यन्ते । अथ | के ते कृष्णापाक्षिकाः ?, उच्यते, इह द्वये जीवाः, तद्यथा-कृष्णपाक्षिकाः गृहपाक्षिकाच, तत्र येषां किञ्चिदूनोऽपार्द्धपुद्गलपरावतः संसारस्ते शुकृपाक्षिकाः, इतरे दीर्घसंसारभाजिनः कृष्णपाक्षिकाः, उक्तञ्च-"जेसिमबडो पुगालपरियट्टो सेसओ व संसारो । ते | सुक्कपक्खिया खलु अहिर पुण कण्हपक्खीया ॥१॥" अत एव स्तोका: शुलपाक्षिकाः, अल्पसंसाराणां स्तोकानामेव सम्भवान् , बहवः कृष्णपाक्षिकाः, दीर्घसंसाराणामनन्तानन्तानां भावात् , अथ कथमेतदवसातव्यं यथा कृष्णपाक्षिकाः प्राचुर्येण दक्षिणस्यां दिशि समुत्पद्यन्ते, उच्यते, तथास्वाभाव्यात् , तच्च तथास्वाभाव्यमेवं पूर्वीचार्ययुक्तिभिरुपबृंहितं-कृष्णपाक्षिकाः खलु दीर्घसंसार
भाजिन उभयन्ते, दीर्घसंसारभाजिनाच बहुपापोदयात्, बहुपापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणध प्रायस्तथाखाभाब्यात् सदभव४ सिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, यत उक्तम्-'पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिलेतु । नेरइयतिरियमणुया दासुराइठाणेसु गच्छति ।। १॥" ततो दक्षिणस्यां दिशि प्राचुर्येण कृष्णपाक्षिकाणां सम्भवादुपपद्यते-अच्युतकल्पदेवपुरुषापेक्षयाऽऽर
१ येषामपार्थः पुनलपरावतः शेष एष संसारः । ते शुमपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥ १ ॥२ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिNणात्येषु । भैरपिकतिर्वमनुजासुरादिस्थानेषु गच्छन्ति ॥१॥
4-CRACTOR M
[५६]
दीप
- 5
अनुक्रम
4
[६४]
CARRORK
-5%454
-25
~153~