________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: -1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रतिपत्तो पुरुषाल्प
प्रत
बहुत्वं
सूत्रांक
[१६]
श्रीजीवा-18 तियदेवपुरिसा असंखि० उवरिमगेविजदेवपुरिसा संखेज मज्झिमगेविजदेवपुरिसा संखेज हेद्विजीवाभि मगेविजदेवपुरिसा संखे० अच्चुयकप्पे देवपुरिसा संखे०, जाव आणतकप्पे देवपुरिसा संखेजा मलयगि- सहस्सारे कप्पे देवपुरिसा असंखे० महामुक्के कप्पे देवपुरिसा असंखे०जाव माहिंदे कप्पे देवरीयावृत्तिः पुरिसा असंखे० सर्णकुमारकप्पे देवपुरिसा असं० ईसाणकप्पे देवपुरिसा असंवे० सोधम्मे
कप्पे देवपुरिसा संखे० भवणवासिदेवपुरिसा असंग्वे० खहयरतिरिक्खजोणियपुरिसा असंखे० धलयरतिरिक्वजोणियपरिसा संखे. जलयरतिरिक्खजोणियपुरिसा असंखे० वाणमंतरदेव
पुरिसा संखे०, जोतिसियदेवपुरिसा संखेजगुणा ।। (सू०५६) | पुरिसाणं भंते !' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सङ्ख्येयकोटीकोटीप्रमाणत्वात् , तेभ्यस्तिर्यग्योनिकपुरुषा असङ्ख्येयगुणाः, प्रतरासख्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तेषां, तेभ्यो देवपुरुषाः सङ्ख्येयगुणाः, बृहत्तरप्रतरासङ्ख्येयभागवय॑सख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणामल्पबहुत्वं (तथा) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहु समाह-सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासङ्ख्येयभागवाकाशप्रदेशराशिप्रमाणत्वात् , तेभ्य उपरितनपैवेयकदेवपुरुषाः सङ्ख्येवगुणाः, बृहत्तरक्षेत्रपस्योपमासङ्ख्येयभागवर्तिनभःप्रदेशराशिमानत्वात् , कथमेतदवसेयमिति चेदुख्यते-विमानवाहुल्यान्, तथाहि-अनुत्तरदेवानां पच विमानानि, विमानशतं तूपरितनौवे
N यकप्रस्तटे, प्रतिविमानं चास जनायेया देवाः, यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्ते, ततोऽवसी
दीप
अनुक्रम
[६४]
७१।।
~152