SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति मा-उपनाम का नि । प्रत सूत्रांक [५५] AGRAAAAA अंतरं हीणयं मुहुत्तंतो । आसहसारे अचुयणुत्तरदिणमासवासनब ॥ १॥ थावरकालुकोसो सवढे बीयओ न उववाओ। दो अ-1 द्रयरा विजयादिसु" इति । तदेवमुक्तमन्तरं, साम्प्रतमल्पबहुत्वं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्याल्पबहुलं, द्वितीय त्रिविधतिर्यकपुरुषविषय, तृतीयं त्रिविधमनुष्यपुरुषविषय, चतुर्थ चतुर्विधदेवपुरुपविषय, पञ्चमं मिश्रपुरुषविषयं, तन्त्र प्रथमं तावदभिधिस्सुराह अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिणं भंते ! देवपुरिसाणं भवणवासीर्ण वाणमंतराणं जोसिसियाणं वेमाणियाण य कतरेरहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा?. गोयमा! सम्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे०जोतिसिया देवपुरिसा संखेजगुणा ॥ एतेसि भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं धलपराणं ग्वहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव. देवपुरिसाणं भवणवासीणं वाणमन्तरार्ण जोइसियाणं चेमाणियाण सोधम्माण जाव सम्बट्ठसिद्धगाण य कतरे हितो अप्पा वा बहुगा वा जाव विमेसाहिया वा?, गोयमा! सम्वत्योषा अंतरदीवगमणुस्सपुरिमा देवकुरूत्तरकुरुअफम्मभूमगमणुस्सपुरिसा दोषि संखेज. हरियासरम्मगवासअक० दोवि संखेजगुणा हेमवतहेरण्णबतवासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु दोवि संग्वे० पुब्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्सरोववा दीप अनुक्रम [६३] ~151~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy