________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
मा-उपनाम का नि
।
प्रत
सूत्रांक
[५५]
AGRAAAAA
अंतरं हीणयं मुहुत्तंतो । आसहसारे अचुयणुत्तरदिणमासवासनब ॥ १॥ थावरकालुकोसो सवढे बीयओ न उववाओ। दो अ-1 द्रयरा विजयादिसु" इति । तदेवमुक्तमन्तरं, साम्प्रतमल्पबहुत्वं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्याल्पबहुलं, द्वितीय
त्रिविधतिर्यकपुरुषविषय, तृतीयं त्रिविधमनुष्यपुरुषविषय, चतुर्थ चतुर्विधदेवपुरुपविषय, पञ्चमं मिश्रपुरुषविषयं, तन्त्र प्रथमं तावदभिधिस्सुराह
अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिणं भंते ! देवपुरिसाणं भवणवासीर्ण वाणमंतराणं जोसिसियाणं वेमाणियाण य कतरेरहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा?. गोयमा! सम्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे०जोतिसिया देवपुरिसा संखेजगुणा ॥ एतेसि भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं धलपराणं ग्वहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव. देवपुरिसाणं भवणवासीणं वाणमन्तरार्ण जोइसियाणं चेमाणियाण सोधम्माण जाव सम्बट्ठसिद्धगाण य कतरे हितो अप्पा वा बहुगा वा जाव विमेसाहिया वा?, गोयमा! सम्वत्योषा अंतरदीवगमणुस्सपुरिमा देवकुरूत्तरकुरुअफम्मभूमगमणुस्सपुरिसा दोषि संखेज. हरियासरम्मगवासअक० दोवि संखेजगुणा हेमवतहेरण्णबतवासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु दोवि संग्वे० पुब्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्सरोववा
दीप
अनुक्रम [६३]
~151~