________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[५५]
श्रीजीवा-1|| उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषवक्तव्यता ।। सम्प्रति देवपुरुषाणामन्तरपतिपादनार्थमाह-'देवपुरिसस्स 18 प्रतिपना जीवाभिणं भंते!' इत्यादि, देवपुरुषस्य भदन्त ! कालत: कियश्चिरमन्तरं भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, देवभवायुखा गर्भ-1
पुरुषवेदमलयगि- व्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमात्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसम्भवान् , उत्कर्षतो वनस्प- स्थान्तरं रीयावृत्ति तिकालः, एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथ-18 ०५५
क्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतक-1|| ॥७ ॥ पादारतो ये देवास्तेपूत्पयते नानतादिषु, तावन्मात्रकालस्य तद्योग्याध्यवसायविशुलभावान् , ततो य आनतादिभ्ययुतः सन् भूयो-12
ऽप्यानतादिषूत्पत्स्यते स नियमाचारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वम् , उत्कर्षतो वनस्पतिकालः, एवं ||4|| प्राणतारणाच्युतकल्पौवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् , अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्लमुत्कर्षतः सङ्ग्येयानि सागरोपमाणि सातिरेकाणि, तत्र सधेयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ख्येयवा-13 रोत्पत्त्या, सातिरेकाणि मनुष्यभरः, तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकृदेवोत्पादतस्तत्रान्तरासम्भवान् , अन्ये त्वभिवधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारानव दिनानि, आनतकल्पादारभ्याल्युतकल्पं यावन्नव मासाः, नवसु अवेयकेषु सर्वार्थसिद्धमहाविमानवर्जे ध्वनुत्तरविमानेषु च नव वर्षाणि, अवेयकान् यावत् सर्वत्राप्युत्कर्षतो वनस्पतिकालः, विजयादिषु चतुर्पु महाविमानेषु द्वे सागरोपमे, उक्तञ्च- आईसाणादमरस्स आईशानादन्तरममराणां हीनं मुहूर्तान्तः । आ सहस्रारात् अच्युतान, अनुत्तरात् दिनमासवर्षनवकम् ॥ १॥ स्थावरकाल उत्कृष्टः सर्वार्थ द्वितीयो नो
का ॥ ७ ॥ पादः। द्वे सागरोषमे विजयादिषु.
दीप
अनुक्रम [६३]
SSESEX
Iandiacा
~150~