________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
*
प्रत
सूत्रांक
[५५]
%8064GS
यमतिदेशमाह-जंतिरिक्खजोणित्थीणमंतर मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशे|षितं वक्तव्यं, तश्चैवम्-सामान्यतस्तिर्यकपुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात् , उत्कर्षतो वनस्पतिकालोऽसङ्ख्येयपुद्रलपरावर्ताख्यः, तावता कालेनामुक्ती सत्यां नियोगत: पुरुषत्वयोगात् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलचरपुरुषस्य खचरपुरुषस्यापि प्रत्येक जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं ॥ सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमतिदेशमाह |
- मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण'मिति, यन्मनुष्यस्त्रीणामन्तरं प्रागभिहितं तदेव मनुष्वपुरुषाणामपि वक्तव्यं, तचैवम्-12 सामान्यतो मनुष्यपुरुषस्य जघन्यतः क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिचरणप्रतिपत्तिसम्भवात् , उत्कर्षतो देशोनापार्द्धपुलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य चरणमधिकृत्य च प्रत्येक जघन्यत उत्कर्षतश्चान्तरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यस्थितिषु देवेपूत्पा[ने], ततोऽपि च्युत्वा कर्मभूमिषु बीवेन पुरुषलेन बोत्पद्य कस्याप्यकर्मभूमिलेन भूयोऽप्युत्पादात् , देवभवायुखाऽनन्तरमकर्मभूमिषु मनुष्यत्वेन तिर्यकसज्ञिपञ्चेन्द्रियत्वेन वा उत्पादाभावा-19 दपान्तराले कर्मभूमिकेषु मृलोत्पादाभिधानं, उत्कर्षतो बनस्पतिकालोऽन्तर, सहरणं प्रतीय जघन्यतोऽन्तरमन्तर्मुहूर्त, अकर्मभूमेः | कर्मभूमिपु संहत्यान्तर्मुहानन्तरं तथाविधबुद्धिपरावर्त्तादिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो वनस्पतिकालः, एतावत: कालादूर्द्धमकर्मभूमिपूत्पत्तिवत् संहरणस्यापि नियोगतो भावान् । एवं हैमवतैरण्यवतादिष्वप्यकर्मभूमिषु जन्मतः संहरणतश्च जघन्यत
RecX
दीप
अनुक्रम
[६३]
~149~