SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [५५] दीप अनुक्रम [ ६३ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [५५] प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति श्रीजीवाजीवाभि० मलयगि. रीयावृत्तिः ॥ ६९ ॥ पड़च जह० अंतोमु० उको० वणस्सतिकालो, धम्मचरणं पडुच जह० एकं समयं उक्को० अणतं कालं अताओ उस्स० जाव अवहुपोग्गलपरियहं देणं, कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एको समओ सेसं जहित्थीणं जाव अंतरदीवकाणं || देवपुरिसाणं जह० अंतो० उक्को० वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सतिकालो । आणतदेवपुरिसाणं भंते! केवतियं कार्ल अंतरं होइ ?, गोयमा ! जह० वासपुहुतं उक्को० वणस्सतिकालो, एवं जाव गेवेज्जदेवपुरिसस्सवि । अणुत्तरोववातियदेवपुरिसस्स जह० वासपुत्तं उको संखेजाई सागरोवमाई साइरेगाई || (सू० ५५ ) 'पुरिसरसणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त ! अन्तरं कालतः कियचिरं भवति ?, पुरुष: पुरुषत्वात्परिभ्रष्टः सन पुनः कियता कालेन तदवाप्नोतीत्यर्थः, तत्र भगवानाह - गौतम ! जघन्येनैकं समयं समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्र भावना-यदा कचित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुबेपूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरपि श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, खिया नपुंसकस्य च श्रेण्यारूढाववेदक भावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादातूः, उत्कर्षतो वनस्पतिकालः, स चैवमभिलपनीय: "अणंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेच्या पोगालपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ भागो" इति ॥ तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यक्पुरुषविष For P&P Cy ~148~ २ प्रतिपत्तौ पुरुषवेद स्यान्तरं सू० ५५ ॥ ६९ ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy