________________
आगम
(१४)
प्रत
सूत्रांक
[५५]
दीप
अनुक्रम [ ६३ ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [५५]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि० मलयगि. रीयावृत्तिः
॥ ६९ ॥
पड़च जह० अंतोमु० उको० वणस्सतिकालो, धम्मचरणं पडुच जह० एकं समयं उक्को० अणतं कालं अताओ उस्स० जाव अवहुपोग्गलपरियहं देणं, कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एको समओ सेसं जहित्थीणं जाव अंतरदीवकाणं || देवपुरिसाणं जह० अंतो० उक्को० वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सतिकालो । आणतदेवपुरिसाणं भंते! केवतियं कार्ल अंतरं होइ ?, गोयमा ! जह० वासपुहुतं उक्को० वणस्सतिकालो, एवं जाव गेवेज्जदेवपुरिसस्सवि । अणुत्तरोववातियदेवपुरिसस्स जह० वासपुत्तं उको संखेजाई सागरोवमाई साइरेगाई || (सू० ५५ )
'पुरिसरसणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त ! अन्तरं कालतः कियचिरं भवति ?, पुरुष: पुरुषत्वात्परिभ्रष्टः सन पुनः कियता कालेन तदवाप्नोतीत्यर्थः, तत्र भगवानाह - गौतम ! जघन्येनैकं समयं समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्र भावना-यदा कचित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुबेपूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरपि श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरं न भवति ?, उच्यते, खिया नपुंसकस्य च श्रेण्यारूढाववेदक भावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादातूः, उत्कर्षतो वनस्पतिकालः, स चैवमभिलपनीय: "अणंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेच्या पोगालपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ भागो" इति ॥ तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यक्पुरुषविष
For P&P Cy
~148~
२ प्रतिपत्तौ
पुरुषवेद
स्यान्तरं
सू० ५५
॥ ६९ ॥