________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[५४]
दोपल्योपम, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकमेकं पस्योपमं, अत्र भावना प्रागुक्तानुसारेण स्वयं |
कन्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतो वे पल्योपमे पस्योपमासयेयभागन्यूने, उत्कर्षतः परिपूर्णे | x पल्योपमे, जघन्यत उत्कर्षतश्च तत्रैतावत आयुषः सम्भवान् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्तायुषः संहरणाऽस-1 म्भवात् , उत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्वोपमे, भावनाऽत्र प्राग्वन् । देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतः पल्योपमासयेयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, संहरणमधिकृत्स जघन्यतो:न्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यधिकानि । अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासमयेयभागमुस्कर्षतः परिपूर्ण पल्योपमासयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिसमभ्यधिक: पल्योपमासमयेयभागः ।।
देवाणं जा चेव ठिई सा चेव संचिट्ठणा भाणियब्वा' देवानां चैव स्थितिः प्रागभिहिता सैव 'संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्या कायस्थितिः सा कथमेकस्मिन् भवे भवति ?, नैष दोषः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावहै निरन्तरं भवति ? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृलाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं जा ठिई सा चेव संचिट्ठणा माणियव्वा' इत्यतिदेशः कृतः ।। तदेवमुक्तं सातत्येनावस्थानमिदानीभन्तरमाह
परिसस्स णं भंते ! केवतियं कालं अंतर होह, गोयमा ! जह० एकं समयं उको० वणस्सतिकालो तिरिक्वज़ोणियपुरिसाणं जह अंतोमु० उक्को० वणस्सतिकालो एवं जाव ग्वयरतिरिक्वजोणियपुरिसाणं ॥ मगुस्सपुरिसाणं भंते ! केवतियं कालं अंतरं होइ?, गोयमा! खेत
दीप
अनुक्रम [६२]
JaEcon|
~147~