________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रतिपत्ता पुरुषस्यस्थितिः
प्रत
सूत्रांक
सू०५४
[१४]
E5%---
श्रीजीवा एक वर्षाष्टकादुई चरणप्रतिपत्तिभावान्, विशेषचिन्तायां सामान्यत: कर्मभूमकमनुष्यपुरुषः कर्मभूमिरूप क्षेत्र प्रतीत्य जघन्यतोS-II जीवाभिन्तर्मुहूर्तमुस्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटि पृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त्तभावना प्रागिव, प्रीणि पल्योपमानि पूर्वकोटिपृथक्ला- मलयगि भ्यधिकानि सप्त वारान् पूर्वकोट्यायुःसमन्वितेषूत्पद्माष्टम बारमेकान्तसुषमायां भरतैरावतयोखिपल्योपमस्थितिपूत्पद्यमानस्य वेदित- रीयावृत्तिःव्यानि, धर्माचरणं प्रतीत्य जपन्यत एक समय, मविरतिपरिणामल्यै कसामयिकस्यापि सम्भवात् , उत्कर्पतो देशोना पूर्वकोटी, समI चरणकालस्याप्यतावत एवं भावान् । भरतैरावल कर्मभूमकमनुष्यपुरुषोऽपि भरतैरावतक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहर्तमुत्कर्षतस्त्रीणि | ४ पस्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, तानि च पूर्वकोट्यायुःसमन्वितस्य विदेहपुरुषस्य भरतादी संहत्यानीतस्य भरतादिवासयोगाद् ।
भरतादिप्रवृत्तव्यपदेशलय भवायुःक्षये एकान्तसुपमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्माचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो
देशोना पूर्वकोटी, एतच द्वयमपि प्रागिव भावनीय, पूर्व विदेहापरविदेह कर्मभूमकमनुष्यपुरुष: क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः ४ पूर्वकोटिपृथक्त्वं, तश्च भूयो भूयस्तत्रैव समवारानुत्पत्या भावनीय, अत ऊर्द्ध खवश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात् , धर्मचरणं
प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी । तथा सामान्यतोऽकर्मभूमकमनुष्यपुरुपस्त दावमपरित्यजन जन्म प्रतीत्य जघन्यत एकं पल्योपमं पल्योपमाससयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्त, तश्चान्तर्मुहीयुःशेषस्याकर्मभूमिषु संहृतस्य वेदितव्यं, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि च देशोनपूर्वकोट्यायुःसमवितस्योत्तरकुर्वादौ संहृतस्य तत्रैव मृत्बोत्पन्नस्य वेदितन्यानि, देशोनता च पूर्वकोट्या गर्भकालेन न्यूनत्वाद् , गर्भस्थितस्य संहरणप्रतिषेधात् । हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषो जन्म प्रतीय जघन्यत: पस्योपमासषेयभागन्यून पल्योपममुत्कर्षतः परिपूर्ण
%
दीप
-
अनुक्रम
[६२]
~146~