________________
आगम
(१४)
प्रत
सूत्रांक
[ ५४ ]
दीप
अनुक्रम [६२]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [ ५४ ]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
जघन्यतोऽन्तर्मुहूर्त्त तावतः कालादूर्ध्वं मृत्वा ख्यादिभावगमनादू, उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वं, सामान्येन तिर्यङनरामरभवेष्वेतावन्तं कालं पुरुषेष्वेव भावसम्भवात्, सातिरेकता कतिपय मनुष्य भवैर्वेदितव्या, अत ऊर्ध्वं पुरुषनामकर्मोदयाभावतो नियमत एव ख्यादिभावगमनात् । तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां तथा वक्तव्यं तचैवम् तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजहत् जघन्यतोऽन्तर्मुहूर्त्त तदनन्तरं त्वा गत्यन्तरे वेदान्तरे वा संक्रमात् उत्कर्षतस्त्रीणि पत्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र पूर्वकोटिपृथक्लं सप्त भवाः पूर्वकोट्यायुपः पूर्वविदेहादी (यतः) त्रीणि पस्योपमान्यष्ट मे भवे देवकुरूत्तरकुरुपु, (यतः) विशेषचिन्तायां जलचरपुरुषो जघन्येनान्तर्मुहूर्त्त तत ऊर्ध्व मरणभावेन तिर्यग्योन्यन्तरे गव्यन्तरे वेदान्तरे वा संक्रमान् उत्कर्षत: पूर्वकोटिपृथक्त्वं, पूर्वकोट्यायुः समन्वितस्य भूयो भूयस्तत्रैव ज्यादिवारोत्पत्तिसम्भवात् । चतुष्पदस्थलचरपुरुषो जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्यो|पमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तानि सामान्यतिर्यक्पुरुषस्यैव भावनीयानि । उरः परिसर्पस्थलचरपुरुषो भुजपरिसर्पखलचरपुरुषश्च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं तच जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त्त, अन्तर्मुहूर्त्तभावना सर्वत्रापि प्रागिव, उत्कर्षतः पूर्वकोटिप्रयत्वाभ्यधिकः पत्योपमासज्येयभागः, स च सत्र वारान् पूर्वकोटिस्थितिपूत्पश्राष्टमबारमन्तरद्वीपादिखचरपुरुषेषु पस्योपमासङ्ख्येयभागस्थितिपुत्पद्यमानस्य वेदितव्यः । 'मणुस्सपुरिसाणं जहा मणुस्सित्थीण' मिति, मनुष्यपुरुषायां यथा मनुष्यस्त्रीणां तथा वक्तव्यं तचैवं सामान्यतो मनुष्यपुरुषस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूचे, तत ऊर्द्ध मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात् उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटी पृथकत्वाभ्यधिकानि, तत्र सह भवाः पूर्वकोट्यायुषो महाविदेहेषु अष्टमस्तु देवकुर्वादिषु धर्मचरणं प्रतीत्य समयमेकं द्वितीयसमये मरणभावात् उत्कर्षतो देशोना पूर्वकोटी, उत्कर्षतोऽपि पूर्वकोट्यायुष
For P&Pase Cinly
~ 145~