________________
आगम
(१४)
प्रत
सूत्रांक
[५३]
दीप
अनुक्रम
[६१]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [ ५३ ]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ६७ ॥
पुरुषभव
न्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोनत्रिंशन् उपरितनमध्यमत्रैवेयकदेवानां जघन्येनैकोनत्रिंशत्सागरोपमाणि उत्कर्पतत्रिंशत् उप२ प्रतिपंत्तौ रितनोपरितनमैवेयकदेवानां जघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजित विमानदेवानां जघन्येनै कत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयत्रिंशन् सागरोपमाणि सर्वार्थसिद्धमहा बिमान देवानामजघन्योत्कृष्टुं त्रयस्त्रिंशत्साग- ॐ स्थितिः रोपमाणि कचिदेवं सूत्रपाठ: -- "देवपुरिसाण ठिई जहा पण्णवणाए ठिइपए तहा भाणियन्या" इति तत्र स्थितिपदेऽप्येवमेवोक्ता सू० ५३ | स्थितिरिति । उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुञ्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह- * पुरुषवेदपुरिसे णं भंते! पुरिसे ति कालतो केवचिरं होइ ?, गोयमा ! जहनेणं अंतो० उक्को० सागरोध- स्यस्थितिः मसतपुहतं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते! कालतो केवधिरं होइ ?, गोयमा ! जहसु० ५४ नेणं अंतो० उको० तिनि पलिओ माई पुञ्वकोडिपुहुत्तमम्भहियाई, एवं तं चेव, संचिणा जहा इत्थीणं जाव खपरतिरिक्खजोणियपुरिसस्स संचिद्वणा । मणुस्सपुरिसाणं भंते! कालतो केचिरं होइ ?, गोमा ! स्तं पहुच जहन्ने० अंतो० उको तिन्नि पलिओ माई पुत्रको डिपुहुत्तमम्भहियाई, धम्मचरणं पडुच जह० अंतो० उक्कोसेणं देभ्रूणा पुञ्चकोडी एवं सव्वत्थ जाव पुत्र्वविदेह अवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणं जाव अंतरदीवगाणं जच्चैव ठिती सचैव संचिणा जाव सव्वहसिद्धगाणं || (सू० ५४ ) पुरुष णमिति वाक्यालङ्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन 'कियथिर' कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम
Fir P&Perse City
~ 144~
11 10 11