SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक सुरकुमारपुरुषाणां जपन्यतो दश वर्षसहस्राणि उत्कर्षतः सातिरेकमेकं सागरोपम, नागकुमारादिपुरुषाणां सर्वेषामपि जघन्यतो दश। वर्षसहस्राणि उत्कर्षतो देशोने द्वे पल्योपमे, व्यन्तरपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षत: पल्योपम, ज्योतिष्कदेवपुरुषाणां जघन्यतः पल्योपमस्याष्टमो भाग उत्कर्षतः परिपूर्ण पल्योपमं वर्षशतसहस्राभ्यधिक, सौधर्मकल्पदेवपुरुषाणां जघन्यतः पल्योपममुत्करात: द्वे सागरोपमे ईशान-पन्थानम् २०००] कल्पदेवपुरुषाणां जघन्यतः साधिकं पल्योपममुत्कर्षतो वे सागरोपमे सातिरेके सन कुमारकल्पदेवपुरुषाणां च जघन्यतो हे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि माहेन्द्रकरूपदेवपुरुषाणां जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्पतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोकदेवानां जघन्यतः सप्त सागरोपमाणि उत्कर्पतो दश लान्तककल्पदेवानां जघन्यतो दश सागरोपमाणि उत्कर्पतश्चतुर्दश महाशुक्रकल्पदेवपुरुषाणां जघन्यतचतुर्दश सागरोपमाणि उत्कर्पतः सप्तदश सहस्रारकस्पदेवानां जघन्येन समदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जवन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनवि शतिः प्राणतकल्पदेवानां जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्पतो विंशतिः आरण कल्पदेवानां जघन्यतो विंशतिः सागरोपFIमाणि पस्कर्पत एकविंशतिः अभयुत कल्पदेवानां जघन्यत एकविंशतिः सागरोपमाणि उत्कर्पतो द्वाविंशतिः अवलनासनप्रैवेयकदेवानां | जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्पतत्रयोविंशतिः अधस्तनमध्यमवेयकदेवानां जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्पतचतुर्विशतिः अधस्तनोपरितनौबेयकदेवानां जघन्यतचतुर्विंशतिः मागरोपमाणि उत्कर्षवः पञ्चविंशतिः मध्यमाधस्तनधेयकदेवानां जघन्येन पञ्चविंशति: सागरोपमाणि उत्कर्पत: पद्दविंशतिः मध्यममध्यमत्रैचेयकदेवानां जघन्यतः पड्विंशतिः सागरोपमाणि उत्कर्यतः सप्तविंशतिः मध्यमोपरितनप्रैबेयकदेवानां जघन्येन सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टाविंशतिः उपरितनाधस्तनदेयकदेवानां जघजी०च०१२ CARRC-44 [५३] दीप अनुक्रम [६१] ~143~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy