SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: -1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [५३] दीप श्रीजीवा- वर्षाष्टकादूर्ध्वगुत्कर्पतोऽपि पूर्वकोट्यायुष एव चरणप्रतिपत्तिसम्भवान् , कर्मभूमकमनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतस्त्रीणि प- प्रतिपत्तौ जीवाभि भास्योपमानि, चरणप्रतिपत्तिमङ्गीकृत्य जपन्यतोऽन्समुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य पुरुषवेदवमलयगि- जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्वीणि पस्योपमानि, वानि च सुपमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो धस्थितिः रीयावृत्तिःतादेशोना पूर्वकोटी, पूर्व विदेहापरविदेहकर्मभूमकगनुष्यपुरुषाणां क्षेत्रं प्रतीय जघन्येनान्तर्महमुत्कर्पतो देशोना पूर्वकोटी, धर्मचरणं सू०५३ प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी. सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमास॥ ६ ॥ यभागन्यूनमेकं पल्लोपमगुत्कर्षतस्त्रीणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुल्कण देशोना पूर्वकोटी, पूर्व विदेहकस्या-18 Cपरविदेह कस वाइफर्मभूमौ संहतस्य जघन्येनोत्कर्पत एतावदायुःप्रमाणसम्भवात् , हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पस्योपमासस्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपम, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो दे शोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरम्यकवर्षाकर्मभूभकमनुष्यपुरुषाणां जन्म प्रतीय जघन्यतो वे पल्योपमे पन्योपमासङ्ख्येयदाभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे, संहरण प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतो देशोना पूर्वकोटी, देवकुरूत्तरकुर्वकर्मभूमकमनु-13 प्यपुरुषाणां जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, 3 संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतील जघन्येन देशोन-2 सपल्योपमासङ्ख्येयभाग उत्कर्षतः परिपूर्णपल्योपमासङ्ख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटीति ।। देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायाम-19 अनुक्रम [६१] ~142~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy