SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [५३] 'परिसस्स णं भंते' इत्यादि, पुरुषस्य ववभवमजहतो भदन्त! कियन्तं कालं यावस्थितिः प्राप्ता, भगवानाह-जपन्यतोऽन्तर्मु-1 हूर्त, तत ऊव मरणभावात् , उत्कर्षतखयविंशत्सागरोपमाणि, तान्यमुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् । तिर्यग्योनिकानामौधिकानो जलचरागां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्का तथा वक्तव्या, मनुष्यपुरुषस्थाप्यौधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यरतफस्य हरिवर्परम्यकस्य । 18| देवकुरूत्तरकुरुकस्यान्तरद्वीपकल्य यैवालीये आलीये स्थाने खियाः स्थिति: सैव पुरुषस्यापि बक्तव्या, ताथा-सामानिकतिर्यग्योनिक-1 पुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्पतस्त्रीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्पतः पूर्वकोटी, चतुष्पदस्थलचरपुरु पाणां जयन्येनान्तर्मुहूर्तमुत्कर्पतस्त्रीणि पल्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्पतः पूर्वकोटी, एवं भुजपरि18 सर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहुर्तगुत्कर्पतः पल्योपमासयेयभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽ तर्मुहूर्चमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतञ्च बाह्यलिङ्गप्रत्रज्याप्रतिपत्तिमरित्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेक समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेर्बहुलभङ्ग नया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृलोक्तं वदेशचरणपूर्वकं प्रायः सर्वचरणमिति | हा प्रतिपत्त्यर्थ, तथा चोक्तम्-सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागर संखतरा होति ॥ १॥ इति, अत्र यदाद्यं व्याख्यानं तत्त्रीवेदचिन्तायामपि द्रष्टव्वं, यच स्त्रीवेदचिन्तायां व्याख्यातं तदनापीति, उत्कर्पतो देशोना पूर्वकोटी! १ सम्मतपे तु लये पल्पोपमधत्वेनैव श्रावको भवति । चरणोपशमक्षवाणां सागरोपमागि संख्यातानि अन्तरं भवन्ति ॥१॥ दीप अनुक्रम [६१] ~141~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy