________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: -1, ---------------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
29-
प्रत
सूत्रांक
[१२]
दीप
श्रीजीवा- इत्यिभेदो भाणितब्बो, जाव खहयरा, सेत्तं खयरा सेत्तं खयरतिरिक्खजोणियपुरिसा ॥से किं ।
४ र प्रतिपत्ती जीवाभि० तं मणुस्सपुरिसा, २तिविधा पपणत्ता, जहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेतं पुरुषभेदामलयगिमणुस्सपुरिसा ।। से किं तं देवपुरिसा, देवपुरिसा चउठिवहां पण्णत्ता, इत्थीभेदो भाणितब्बो
धतिदेशः रीयावृत्तिः जाव सव्वट्ठसिद्धा (सू०५२)
सू०५२ 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषा:?, पुरुषास्त्रिविधाः प्रशप्राः, तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ।। से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषाः, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञाप्तास्तद्यथा-जलचरपुरुषाः स्थलचरपुरुषाः ६ खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ॥ देवसूत्रमाह-से किं तमित्यादि।
अथ के ते देवपुरुषा:?, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ता:, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तरा: पिशाचादिभेदेनराष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपबकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता प्रैवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह-"जाव अणुत्तरोयवाइया" इति ।। उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह
पुरिसस्सणं भंते। केबतियं कालं ठिती पणता?. गोयमा! जह. अंतोम० उक्को० तेत्तीसं सागरोयमाई। तिरिक्वजोणियपुरिसाण मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियब्वा ।। ता॥६५॥ देवपुरिसाणवि जाव सब्वट्ठसिद्धाणं ति।ताव ठिती जहा पण्णवणाए तहा भाणियव्वा ।। (सू०५३)
अनुक्रम [६०]
कर
%
~140