SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [५१] न्या स्थितिद्वौं सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि-नोकपायमोहनीयस्योत्कष्टा स्थितिविंशतिसागरोपम-15 kiकोटीकोट्यः, तासां मिथ्यावस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे शून्यं शून्येन पातयेत् लब्धौ द्वौ साग-1 रोपमस्य सप्तभागौ तौ पल्योपमासळ्येयभागहीनौ कियते इति । उस्कृष्टा स्थितिः पञ्चदशसागरोपमकोटीकोट्या, इह स्थितिविधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधा, बीवेदस्य चाधिकृतस्योत्कृष्टा स्थितिः पञ्चदश सागरोपमकोटीकोट्यस्ततः पञ्चदश वर्षशताम्यबाधा, तथा चाह-पण्णरस वाससयाई अवाहा इत्ति, किमुक्तं भवति ?-स्त्रीवेदकर्म उत्कृष्टस्थितिकं बद्धं | सत्स्वरूपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्खविपाकोदयमादर्शयति नावकालमध्ये दलिकनिषेकस्याभावात् , तथा चाह-अ-15 बाहूणिया" इत्यादि, 'अबाधोना' अवाधाकालपरिहीना कर्म स्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोनः' अवाधाकालपरिहीन: कर्मनिषेक:-कर्मदलिकरचनेति ॥ सम्प्रति वीवेदकर्मोदय जनितो यः स्त्रीवेदः स किस्वरूपः । इत्यावेदयन्नाह-इधिवेए णं भंते। इत्यादि, स्त्रीवेदो णमिति पूर्ववत् भदन्त ! 'किंप्रकार:' किस्खम्पः प्रक्षमः', भगवानाह-गौतम ! फम्फुकाग्निसमानः, फुस्फुकशब्दो विदेशीत्वात्कारीषवचनस्ततः कारीपाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः, उपसंहारमाह-'सेत्तं इथियाओ' ।। तदेयमुक्का: वियः, सम्प्रति पुरुषप्रतिपादनार्थमाह से किं तं पुरिसा, पुरिसा तिविहा पण्णत्ता, तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा॥ से किंतं तिरिक्खजोणियपुरिसा?,२तिविहा पण्णत्ता, तंजहा-जलयरा धलयरा खयरा, अनुक्रम [१९] SHARE पुरुषस्य त्रैविध्यम् ~139~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy