SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत प्रतिपत्ता स्त्रीवेदवन्धस्थितिः सूत्रांक - प्रकारच [१] सु०५१ ॥३४॥ पीप श्रीजीवा- सागरोपमस्य सार्द्धः सप्तभागः पल्योपमासाख्येयभागन्यूनः, कथमिति चेदुच्यते-इह स्त्रीवेदादीनां कर्मणां स्वस्मात् २ उत्कृष्ट स्थिति- जीवाभि || बन्धान मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हते यल्लभ्यते तत्पल्योपमासमयेयभागन्यून मलयगि- जघन्य स्थितिः "सेसाणुकोसाभो मिफछत्तुकोसएण जं लद्ध"मित्यादिवचनप्रामाण्यान , तत्र बीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसा- रीयावृत्तिः गरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या भागो व्हियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तारसप्ततिः, अनयोश्च छेद्यच्छेदकराश्योर्दशभिरपवर्तना जात उपर्येकः सार्द्धः अधस्तात्सम आगतमेकसागरोपमस्य सार्द्धः सप्तभागः, पस्योपमासछ्येय भागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमनेनापीदमेव जयन्यस्थितिपरिमाणं केवलं पल्योपमाससाहयेयभागहीनं (न) वक्तव्यं, सम्मतेन "सेसाणुकोसाओ मिच्छत्तठिई जं लद्धं" इत्येतावन्मात्रस्यैव जपन्यस्थित्यानयनस्य करणस्य विद्य|मानखान्, कर्मप्रकृतिसङ्ग्रहणीकार स्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-वगुकोसठिईणं मिच्छत्तुकोसगेण जं लद्धं । सेसाणं तु जहण्णं पलियासंग्वेजगेणूर्ण ॥ १ ॥" अस्याक्षरगमनिका-इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीय प्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायचारित्रमोहनीयवर्ग:, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आसीया आलीया उत्कृष्टा स्थितित्रिंशत्सागरोपमकोटीकोट्यादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्रतिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यल्लभ्यते तत्पल्योपमासलयेयभागन्यून सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थितेः परिमाणमिति, ततस्तन्मतेन स्त्रीवेदस्य ज अनुक्रम [१९] 2-5 ~138~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy