SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [५० ] दीप अनुक्रम [५८] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [५० ] प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति म्यकस्त्रियः सङ्ख्येयगुणाः ताभ्योऽपि हैमवत हैरण्यवतस्त्रियः सख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्य स्त्रियः सख्येयगुणाः ताभ्योऽपि पूर्वविदेहापरविदेहमनुष्य स्त्रियः सङ्ख्येयगुणाः अत्र भावना प्राग्वत् ताभ्यो वैमानिकदेवस्त्रियोऽसङ्ख्ये गुणाः, अस येयश्रेण्याकाश प्रदेशराशिप्रमाणत्वात्तासां ताभ्यो भवनवासिदेवस्त्रियोऽसङ्ख्यातगुणाः अत्र युक्ति: प्रागेोक्ता ताभ्यः खचरतिवैग्योनिक स्त्रियोऽसयगुणाः. प्रतरासोय भागवन् सङ्ख्येयश्रेणिगता काशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यः स्थलचर तिर्यग्योनि कस्त्रियः, सोयगुण बृहत्तरप्रतरासयेय भागवत्यसले यणिगता काशप्रदेशराशिप्रमाणत्वात् ताभ्यो जलचर तिर्यग्योनिक स्त्रियः सख्येयगुणाः, बृहत्तमप्रसरास कुख्येयभागवस इथे य श्रेणिगता काशप्रदेश राशिप्रमाणत्वात् ताभ्यो व्यन्तरदेवस्त्रियः सख्येयगुणाः सख्येययोजन कोटा कोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे भागेऽपहृते यावान् राशिरव तिष्ठते तावत्प्रमाणत्वात् ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सख्यगुणाः एतच प्रागेव भावितम् ॥ इह स्त्रीखानुभावः स्त्रीवेदकोंदय इति स्त्रीवेदकर्मणो जघन्यत उत्कर्षतञ्च स्थितिमानमाह इत्थवेदस्स णं भंते! कम्मस्स केवइयं कालं बंघठिती पण्णत्ता?, गोयमा ! जहन्नेणं सागरोवमस्स दिवो सत्तभागो [3] पलिओवमस्स असंखेज्ञनिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडाकोडीओ, पण्णरस वाससयाई अबाधा, अवाहणिया कम्मठिती कम्मणिसेओ ॥ इत्यिवेदे णं भंते! किंपगारे पणसे ?, गोयमा ! फुंफुअग्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ || (सू० ५१ ) 'स्त्रीवेदस्य' श्रीवेदनाम्रो णमिति वाक्यालङ्कारे भदन्त कर्मणः कियन्तं कालं बन्धस्थितिः प्रज्ञता ?, भगवानाह - गौतम! जघन्येन For P&Praise City ~ 137~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy