________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: -1, ---------------------- मूलं [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [५०]
दीप
श्रीजीधा- हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यस्त्रियः सोयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया हरिवर्षरम्यकक्षेत्रस्यातिप्रचुरत्वान् , स्वस्थानेऽपि २ प्रतिपत्ती जीवाभि य्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानखात , ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः ससपेयगुणाः, क्षेत्रस्याल्पलेऽप्यल्प- स्त्रीणाममलयगि- | स्थितिकतया बहूनां तत्र तासां सम्भवात् , स्वस्थाने तु दूय्योऽपि परस्परं तुल्याः, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्यस्त्रियः सखये- पबहुत्वं रीयावृत्तिः यगुणाः, कर्मभूमितया स्वभावत एव तत्र प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्वविदेहापरवि-II
देहकर्मभूमकमनुष्यस्त्रियः सवेयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाल इव च स्वभावत एव तत्र प्राचुर्येण भावात् , स्वस्थाने तु - योऽपि परस्परं तुल्याः ।। उक्तं तृतीयमल्पबहुलम् , अधुना चतुर्थमाह-सर्वस्तोका वैमानिकदेवत्रियः, अङ्गालमात्रक्षेत्रप्रदेशराशेर्य द्वितीय वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्म(वान् प्र)देशराशिस्तावत्प्रमाणासु पनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो। नभःप्रदेशा द्वात्रिंशत्तमभागहीनास्तावत्प्रमाणत्वात्प्रत्येक सौधर्मशानदेवस्त्रीणां, ताभ्यो भवनवासिदेवखियोऽसपेयगुणाः, अङ्गुलमात्र-1
क्षेत्रप्रवेशराशेयप्रथम वर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिभत्रिठाशत्तमभागहीनस्तावत्प्रमाणत्वात् , ताभ्यो व्यन्तरदेवखियोऽसङ्ख्येयगुणाः, सङ्ख्येययोजनप्रमाणकप्रादेशिकश्रेणिमात्राणि खण्डानि दयावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्योऽपि द्वात्रिंशत्तमे भागेऽपनीते यच्छेपमवतिष्ठते तावत्प्रमाणत्वात्तासां, ताभ्यः सङ्ग्येय गुणा ज्यो
तिष्कदेवस्त्रियः, पट्पश्चाशदधिकशतयाङ्गुलप्रमाणेकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ये कस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे भागेऽपसारिते यावान प्रदेशराशिर्भवति तावत्प्रमाणलात् ।। उक्तं चतुर्थमल्पबहुत्वम् , इदानी समसस्त्रीविषयं पञ्चममल्पबदुत्वमाह- ॥६३॥ सर्बस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्य खियः, ताभ्यो देवकुरूत्तरकुकर्मभूमकमनुष्यस्त्रियः सणण्येयगुणा: ताभ्योऽपि हरिवर्षर
अनुक्रम [१८]
~136~