SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [५० ] दीप अनुक्रम [५८] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [५० ] प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति ज्वगुणाओ, हरिवासरम्भगवा सअ कम्मभूमगमणुस्मित्थियाओ दोऽवि संखेज्जगु०, हेमवतेरण्णवयवास अकम्मभूमग० दोऽवि संखेज्जगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽवि तुल्लाओ संखेज्जगु०, पुण्यविदेह अवरविदेहवास कम्मभूमगमणुस्सित्थि० दोऽवि संखेज्जगु०, बेमाणियदेवित्थियाओ असंखेज्जगु०, भवणवासिदेवित्थियाओ असंखेजगु०, खहयरतिरिक्खजो - णित्थियाओ असंखेजगु०, धलयरनिरिक्खजोणित्थियाउ संखिजगु०, जलयरतिरिक्खजोणित्थि - याओ संखेलगुणाओ, वाणमंतरदेवित्थियाओ संखेल्नगुणाओ जोइसियदेवित्थियाओ संखेज्जगुणाओ ॥ ( सू० ५० ) सर्वतो मनुष्यत्रियः सङ्ख्यातकोटाकोटीप्रमाणत्वात् ताभ्यस्तिर्यग्योनिक स्त्रियोऽसयेयगुणाः, प्रतिद्वीपं प्रतिसमुद्रं तिर्यक्त्रीणामतिबहुतया सम्भवात् द्वीपसमुद्राणां चासयेयत्वान्, ताभ्योऽपि देवस्त्रियोऽसयेयगुणाः, भवनवासिन्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येक मसयेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयन स्पबहुत्वमाह - सर्वस्तोकाः खचरतिर्यग्योनिकस्त्रियः ताभ्यः स्थलचर तिर्यग्योनिक स्त्रियः सङ्ख्यगुणाः खचरेभ्यः स्थलचराणां खभावत एव प्राचुर्येण भावात् ताभ्यो जलचरस्त्रियः सङ्ख्यगुणाः, लवणे कालोदे खयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् स्वयम्भूरमणसमुद्रस्य च शेषसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतवात् ॥ उकं द्वितीयमल्पबहुत्वम् अधुना तृतीयमाह - सर्वस्तोका अन्तरद्वीपका कर्मभूमिकमनुष्यस्त्रियः, क्षेत्रस्याल्पत्वात्, ताभ्यो | देवकुरुत्तरकुरुखियः सङ्ख्येयगुणाः, क्षेत्रस्य सङ्ख्यगुणत्वान्, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः समानप्रमाणक्षेत्रत्वात् ताभ्यो For P&Peralise Cinly ~135~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy