SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम". प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवा-४॥ १॥ तैस्सेब उ थिजस्थं मझिमयं अंतिमंपि तस्सेव । अय्बोच्छित्तिनिमित्तं सिस्सपसिस्साइक्सस्स ॥ २॥" अथ कथं सफलजीवाभिः मेवेदमध्ययनं खतो मालभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत् , निर्जरार्थता च सम्यगज्ञानरूपत्वान् , उक्तं च-"ज अण्णाणी कम्म|| मिका मलयगि- खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिर्हि गुत्तो खवेइ ऊसासमेतेणं ॥१॥" मङ्गलशब्दव्युत्पत्तिश्वेयम्-उख णख बस मखेरीयावृत्तिः यादि पण्डकधातुः, मङ्गयतेऽधिगम्यते हितमनेनेति मङ्गलम् , अथवा नङ्ग इति धर्मस्याख्या तं लाति-आदते इति मङ्गलं, तथा चास्मिन्नध्ययने मनसि भावतः परिणगति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्मः, उक्तं च-"मंगिंजएऽधिगम्मइ जेण हियं|४. ॥२॥ वेण मंगल होइ । अहवा मंगो धम्मो तं लाति तयं समादत्ते ॥१॥” इति, यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद गलो-विघ्नो गालो वा-नाशः शास्त्रस्थास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्तिः ३॥ तदेवं प्रयोजनादित्रितयं मङ्गलं चोपदर्शि-1, तम्, अधुनाऽनुयोगः प्रारभ्यते, अधानुयोग इति कः शब्दार्थः ?, उच्यते, सूत्रपाठानन्तरमनु-पश्चात् सूत्रस्यार्थेन सह योगी-घटना-17 नुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, यद्वाऽनुकूल:-अविरोधी सूत्रस्यार्थेन सह योगोऽनुयोगः, तत्रेवमादिसूत्रम् ॥ ऐं नमः ॥ इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्वार्य जिणाणुचिन्नं जिणपण्णत्तं जिणदेसियं जिणपसत्थं अणुब्बीइए तं सद्दहमाणातं पत्तियमाणा तं रोएमाणा घेरा भगवंतो जीवाजीवाभिगमणाममज्झयणं पण्णवइंसु (सू०१) ॥२ ॥ १ तस्यैव तु सर्या मधममन्समपि तस्यैव । अन्युच्छितिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥ २ ॥२ यदहानी फर्म क्षपयति बहुफाभिवर्षकोटीभिः । तज्ज्ञानी | Kानिमितः क्षपयत्युकासमात्रेण ॥१॥ ३ मन्यतेऽधिगम्यते येन हितं तेन मालं भवति । अथवा मझो धर्मसं पाति तक समादते ॥१॥ CARRA वृत्तिकार-रचिता जीवाजीवाभिगमस्य भूमिका अत्र प्रथमा (द्विविधा) प्रतिपत्ति: आरभ्यते ~14~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy