________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
M
सूत्रांक
.
(४९)
त्पत्तिवत् संहरणस्यापि नियोगतो भावात् , तथाहि-काचिदकर्मभूमिका कर्मभूमौ संहता, सा च स्वायुःक्षयानन्तरमनन्तकालं वनहस्पत्यादिपु संसृत्य भूयोऽप्यकर्गभूमौ समुत्पन्ना तत: केनापि संहति यथोक्तं संहरणस्योत्कृष्ट कालमानम् । एवं हैमवतहरण्यवतहरि-
वर्षरम्यकवर्षदेवकुरुत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यम् . सुत्रपाठोऽपि सुगमत्वास्वयं परिभावनीयः ॥ सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह-'देवित्थियाणं भंते !' इत्यादि, देवखिया भदन्त ! अन्तरं कालतः | कियधिरं भवति ?, भगवानाह-गौतम! जवन्येनान्तर्मुहूर्त, कल्याश्चिदेवखिया देवीभवाच्युताया गर्भव्युत्क्रान्तिकमनुष्येपूत्पद्य पर्या
प्तिपरिसमाप्तिसमनन्तरं तथाऽध्यवसायमरणेन पुनर्देवीवेनोत्पत्तिसम्भवात् , उत्कर्षतो वनस्पतिकालः, स च सुप्रतीत एवं । एवमसुमारकुमारदेव्या आरभ्य यावदीशानदेवनियामुस्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात्स्यवं परिभावनीयः ।। सम्प्रत्यल्पबहुलं वक्तव्यं,
तानि च पञ्च, तद्यथा-प्रथमं सामान्येनाल्पबहुलं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यस्त्रीणां तृतीयं त्रिविधमनुष्यस्त्रीणां चतुर्थे । चतुर्विधदेवस्त्रीणां पञ्च मिश्रस्त्रीणां, तत्र प्रथममल्पबहुत्वमभिधित्सुराह
एतासि णं भंते! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देवित्थियाणं कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सब्बत्योवा मणुस्सिस्थियाओ तिरिक्खजोणिस्थियाओ असंखेजगुणाओ देवित्थियाओ असंखिजगुणाओ॥ एतासि णं भंते! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीण य कतरा २ हिंतो अप्पा वा बहुया वा तुल्लां वा विसेसाहिया वा', गोयमा! सव्वत्थोवाओ खहयरतिरिक्खजोणित्थियाओं थलयरतिरिक्ख
अनुक्रम [१७]
KAR-
4564
~133~