SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], ------------------------- उद्देशक: -1, ---------------------- मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक ८ श्रीजीवा- गौतमेन प्रो कृते सति भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते-इह काचित्नी स्त्रीत्वान्मरणेन कयुखा भवान्तरेर प्रतिपत्ती जीवाभि पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्वा भूयः खीवेनोत्पद्यते तत एव जघन्यतोऽन्तरमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्प- स्त्रीणाममलयगि- तिकाल:-असङ्खयेयपुगलपरावर्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात् , स च वनस्पतिकाल एवं वक्तव्यः। न्तरं रीयावृत्तिः -अणताओ उस्सप्पिणीओसप्पिणीओ कालो, खेत्तओ अणंता लोगा, असंखेजा पोग्गलपरियट्ठा, ते गं पोग्गलपरियट्टा आव- सू०४९ लियाए असंखेजहभागो" इति, एवमौधिकतिर्यवीणां जलचरस्थलचरखचरस्त्रीणामौधिकमनुध्यत्रीणां च जघन्यत उत्कर्षतश्चान्तरं ॥६१॥ 8 वक्तव्यम् , अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीयः । कर्मभूमिकमनुष्य स्त्रियाः क्षेत्रं-कर्मभूमिक्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षदतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत् , धर्मचरणं प्रतीय जघन्येनैकं समयं, सर्वजघन्यस्य समयत्वात् , उत्कणानन्तं कालं, देशोनमअपार्द्ध पुद्रलपराव यावत् , नातो अधिकतरारणलब्धिपातकालः, संपूर्णस्याप्यपापुद्रलपरावर्त्तस्य दर्शनलब्धिपातकालस्य तत्र तत्र प्रदेशे प्रतिपेधात् । एवं भरतैरावतमनुष्यखियाः पूर्व विदेहापरविदेहस्त्रियाच क्षेत्रतो धर्मचरणं चानित्य वक्तव्यम् । अकर्मभूमकमनुष्यखिया जन्म प्रतीयान्तरं जघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्ताभ्यधिकानि, कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्री मृत्वा | जघन्यस्थितिषु देवेषूत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाख्य तत्क्षये च्युत्या कर्मभूमिपु मनुष्यपुरुषलेन मनुष्यस्त्रीवेन बोत्पद्यते, देवेभ्योऽनन्तरमकर्मभूमिपूत्पादाभावात् , अन्तर्मुहूसेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीखेन जायत इति भवन्ति जबन्यतो दश वर्षसवाहनाण्यन्तर्मुहर्राभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहर्तम् , अकर्मभूमिजत्रियाः कर्मभूशामिपु संरत्य तावता कालेन तथाविधबुद्धिपरावृत्त्या भूयस्तत्रैव नयनात् , उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्यु अनुक्रम [७] ~132~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy