SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक:-1. ---------------------- मलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [४८] एतावत्प्रमाणस्य तन्त्र जघन्यत उत्कर्षतच मनुष्याणामायुषः सम्भवान् , मरणानन्तरं च देवयोनावुत्पादान् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकं पल्योपमासङ्खचेयभागं यावन , भावनाऽत्र प्रागिव ।। उक्ता सामस्येन मनुष्यत्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-'देवित्थीण मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक सामान्यतो विशेषतश्च भवस्थितिक्ता 'सेव संचिहणा भाणियब्वा तदेवावस्थानं वक्तव्यम् , अभिलापश्च 'देविस्थी णं भंते ! दवित्थीति कालतो केवच्चिर होइ?' इत्यादिरूपः सुधिया परिभावनीयः ॥ तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीवस्यावस्थानकालमानम् । इदानीमन्तरद्वारमाह इत्थीणं भंते ! केवतियं कालं अंतरं होति?, गोयमा! जह० अंतोमु० उक्को अणंतं कालं, वणस्सतिकालो, एवं सब्वासिं तिरिक्खित्थीणं । मणुस्सिस्थीए खेत्तं पडुब जह. अंतो उको. वणस्सतिकालो, धम्मचरणं पडुच जहा एक समयं उक्को अणंतं कालं जाव अवठ्ठपोग्गलपरियई देसूर्ण, एवं जाव पुव्यविदेहअवरविदेहियाओ. अकम्मभूमगमगुस्सिस्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच्च जहन्नं दसवाससहस्साई अंतोमुत्समभहियाई, उको० वणस्सतिकालो, संहरणं पडुच जह. अंतोमु० उक्को वणस्सतिकालो, एवं जाव अंतरदी वियाओ । देविस्थियाणं सब्वासिं जह• अंतो० उको वणस्सतिकालो ।। (सू०४९) स्त्रिया भदन्त ! अन्तरं कालत: कियश्चिरं भवति ?, स्त्री भूला स्त्रीला भ्रष्टा सती पुन: कियता कालेन स्त्री भवतीत्यर्थः, एवं दीप अनुक्रम [५६] जी०च०१२ ~131~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy