SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [४८] टीप श्रीजीवा- जघन्यतोऽन्तर्मुहर्तमन्तर्मुहूर्तायु:शेषायाः संहतिभावात् , उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम् । इति प्रतिपनी जीवाभि मादुच्यते-काचित्पूर्व विदेहमनुध्यत्री अपरविदेहमनुष्यत्री वा देशोनपूर्वकोट्यायुःसमन्विता देवकुर्वादौ संहता, सा च पूर्वरष्टाम्तवलेन सामान्यमलयगि- ISI देवकुर्वादिका जाता, ततः सा देशोना पूर्वकोटिं जीवित्वा मृत्वा च तत्रैव त्रिपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिक विशेषतरीयावृत्तिः लापल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावखानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायुःशेषाया गर्भस्त्रिया वा न संहरणमिति या खीत्व प्रतिपादितम् , अन्यथा जघन्यतोऽन्तर्मुहूर्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुष्यत्रीविषयामेव विशेष-18 स्थितिः ॥६ ॥ चिन्तां करोति-हेमवयेत्यादि, हैमवसरण्यवतह रिवर्परम्यकवर्षदेवकुरुत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीत्य या यस्याः स्थितिस्ततस्तस्या | सू०४८ अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका बतम्या, सा चैर्य-हमवतैरण्यवतयोमनुष्यत्री जन्म प्रतीत्य जघन्येन पस्योपमं पल्योपमासपेयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्यो पर्म, संहरणमधिकृत्य जघन्वेनान्तर्मुहूर्तम् , अन्तर्मुहूर्त्तायुःशेषाया एव संहरणभावात् , उत्कर्षत: पस्योपमं देशोनया पूर्वकोट्याऽभ्यK||धिक, तप देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्योत्पन्नाया भावनीयम् । हरिवपरम्पकयोर्जन्म प्रतीत्य जघन्येन । पल्योपमासमवेयभागन्यूने द्वे पल्योपमे, अंत्कर्षत: परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीत्य जपन्येनान्तर्मुहूर्तमुत्कर्षसो देशोनया पूर्वको ट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुपु जन्म प्रतीत्य जघन्यतः पल्योपमासंख्येयभागम्यूनानि त्रीणि पल्योलापमानि, उत्कर्षतस्त्रीणि पल्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीय जघन्यत: पल्योपमासङ्ख्येयभागन्यून पल्योपमासङ्ख्ययभागं यावत् उत्कर्षतः पल्योपमासङ्घषेयभागम् , अनुक्रम [१६] ~130
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy