SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [४८] SANSAR भ्यधिकानि, तत्र सप्त भवा महाविदेहेपु अष्टमो भवो भरतैरावतेष्वेकान्तसुषमादौ त्रिपल्योपमप्रमाण इति, 'धर्मचरणं प्रतीत्य' चा5 रित्रासेवनमाश्रिता जघन्येनैकं समयं, सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैविध्यत: समयमेकं सम्भवात् , तत ऊर्य मरताणतः प्रतिपातभावात् , उत्कर्पतो देशोना पूर्वकोटी, समग्रचरणकालस्योत्कर्षतोऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्य खियाः स्त्रीले क्षेत्र प्रतीत्य' भरतायेवाश्रित्य जयन्येनान्तर्मुहूर्त तच प्राग्वद्भावनीयम् , उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वको ट्याऽभ्यधिकानि, तानि चैर्व-पूर्व विदेहमनुष्यत्री अपरविदेहमनुष्यखी वा पूर्वकोट्यायुष्का केनापि भरतादावेकान्तसुषमादौ संहता, द सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारौरावतीया वेति व्यपदिश्यते, तसः सा भारत्यादि व्यपदेशं प्राप्ता पूर्वकोटिं जीवित्ला वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोटबभ्यधिक पल्योपमत्रयमिति । धर्मचरण प्रतीतय कर्मभूमिजखिया इव भावनीयं, जघन्यत एक समयमुस्कर्पतो देशोना पूर्वकोटी यावन , पूर्व विदेहापर-18 विदेहकर्मभूमिजमनुष्यस्त्रियास्तु क्षेत्रमधिकृय जघन्यतोऽन्तर्मुहूर्त, तच्च सुप्रतीतं, प्राग्भावितत्वात् , उत्कर्षतः पूर्वकोटिपृथक्वं, तत्रैव भूय उत्पत्या, धर्मचरणं प्रतीत्य समागतकर्मभूमिजत्रिया इव वक्तव्यं, जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटि यावदिति भावार्थः ।। उक्ता सामान्यतो विशेषतश्च कर्मभूमिकमनुष्यत्रीवक्तव्यता, साम्प्रतमकर्मभूमकमनुष्यत्रीवक्तव्यतां चिकीर्षुः प्रथमत: सामा-14 न्येनाह–'अकम्मभूमिगमणुस्सित्थी णं भंते !' इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालकारे, अकर्मभूमिकमनुष्यतीति कालत: कियशिरं भवति ?, भगवानाह-गौतम ! 'जन्म' तत्रैव सम्भूतिलक्षण 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागायूनमपि देशोनं भवति ततो विशेषस्थापनायाह-पल्योपमस्यासयभागोनं जघन्यतः उत्कर्षतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य -CRE अनुक्रम [१६] 1-964 ~129~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy