________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[४८]
स्थितिः
श्रीप
श्रीजीवा-15ञ्चो वा समुत्पयन्ते ततो नियमादसहदेववर्षायुष एव न साजपेयवर्षायुषः, असल्यवर्षीयुषश्च मृत्ला नियमतो देवलोकेषत्पद्यन्ते, ततो प्रतिपसौ जीवाभिनवमोऽपि मनुष्यभवः सब्ज्ञिपञ्चेन्द्रियतिर्यग्भयो वा निरन्तरं न लभ्यते, अत एव च पाश्चासाः सप्त भवा निरन्तरं भवन्तः सोय- सामान्यमलयगि- वर्षायुष एवोपपद्यन्ते नैकोऽप्यसयवर्षायुः, असायेयवर्घायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात , तत्र यदा उ- विशेषतरीयावृत्तिः त्कर्षतस्तिर्यक्सीवेदसहिताः पाश्चात्याः सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि प- या स्त्रीत्व
ल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकत्रीत्वस्वावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्याः स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोट्यायुभवानन्तरं जलचरखी-ग
| सू०४८ गामवश्यं जलचरखीत्वकयुतिभावात् , 'चउपयधलयरीए जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यकत्रिया हा उक्तं तथा द्रष्टष्य, तथैवम्-जघन्यतोऽन्तर्मुहूर्त तत ऊर्व तद्भावपरित्यागसम्भवान् , उत्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटिपथक्वाभ्यVIधिकानि, तानि च प्रागिव भावनीयानि । उर:परिसर्पस्थलचरखिया भुजपरिसर्पस्थल परस्त्रियाश्च यथा जलचरखियास्तथा वक्तव्यं, | तचैव-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपुथक्वं तश्च पूर्ववद्भावनीयम् । खचरखिया जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः पल्योपमासाये-18 यभागः पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति । तदेवमुक्तं तिर्यक्तिया: सामान्यतो विशेषतश्च अवस्थानमानं, सम्प्रति मनुष्यस्त्रिया आह-'मणुस्सिधियाए' इत्यादि, मनुष्यस्त्रियाः सामान्यतो यथा औधिक्यास्तियक्खियाः, तश्चैव-जधन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, शानि च सामान्यतस्तिर्यतीबद्भावनीयानि । कर्मभूमकमनुष्यस्त्रियः क्षेत्र प्रतीत्य | सामान्यत: कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊर्व तझावपरित्यागसम्भवात् , उत्कर्षतश्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा
अनुक्रम [१६]
~128~