________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ----------------------- उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [४८]
दीप
पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्थपरिगृहीतदेवीषु मध्ये देवीवेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पस्योपमशतं पूर्वकोटिपृथ-in क्वाभ्यधिक भवति । पयामेनादेशेन अपन्यत एक समयमुत्कर्षत: पल्योपमथक्लं पूर्वकोटिपृथक्वाभ्यधिक, तबैव-नारीषु तिरश्चीपुर। वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपस्योपमस्थिविकासु स्त्रीषु मध्ये स्त्रीत्लेन समुत्पद्यते, ततो मृला सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीलेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पञ्चमादेशवादिमतेन स्त्रीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिक पल्योपमपृथक्त्वं, ते ह्येवमाहुर्नानाभवप्रमाणद्वारे-यदि बीवेदस्योत्कृष्टभवस्थानं चिन्त्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अमीपां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिः सर्वोक्तश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरन्निति सूत्रकृन्न निर्णयं कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीत्वं नरन्तयेणामुञ्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् । इदानी तिर्यस्त्रियास्तिर्यकत्रीत्वमजहत्याः कालमानं विचिन्तयिषुरिदमाह-तिरिक्खजोणिइथिएणं भंते !, इत्यादि, तिर्यकली णमिति वाक्यालङ्कारे भदन्त ! विर्यकस्त्रीति कालतः कियचिरं भवति ?,
भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुसकतया तदनन्तरं सूत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तराधिगमावा, कधमुत्कर्षतस्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्वधि
कानि ? इति चेदुच्यते-इह नराणां तिरश्चां चोत्कर्पतोऽष्टौ भवाः प्राप्यन्ते नाधिकाः, "नरतिरियाणं सत्तभवा" इति वचनात् , तत्र सप्त भवाः सयवर्षायुषोऽष्टमस्त्वसङ्ग्येयवर्षायुरेव, तथाहि-पर्याप्तमनुध्याः पर्याप्तसम्झिपञ्चेन्द्रियतिर्ययो वा निरन्तरं यथासाय सप्त पर्याप्तमनुष्यभवान् सप्त पर्याप्तसद्धिपञ्चेन्द्रियतिर्यगभवान् वाऽनुभूय यद्यष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियनि
अनुक्रम [५६]
--
-
4444
~127~