________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक
[४८]
श्रीप
श्रीजीवा-1 आये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरधीषु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीय वारमीशानदेवलोके पचपञ्चाशत्पल्यो- प्रतिपत्ती जीवाभि० पमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीषु मध्ये देवीलेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्षको- सामान्यमलयगि- टिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरुत्तरकुर्वादिपु पस्योपमत्रयस्थितिकासु खीषु मध्ये समुत्पद्यते ततोऽधि- विशेषतरीयावृत्तिः काऽपि स्त्रीवेदस्यावस्थितिलभ्यते, वत: किमित्येतावदेवोपदिष्टा?, तयुक्तम् , अभिप्रायापरिज्ञानात् , तथाहि-न तावदेवीभ्यश्युत्वाऽसये- या स्त्रीत्व
यवर्पायुषकासु खीषु मध्ये स्त्रीत्वेनोत्पद्यते, देवयोनेऋयुतानामसयेयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात् , नाप्यसयेयवर्षायुप्का सती|| स्थितिः ॥५८॥
उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-"जतो असंखेजवासाउया उक्कोसिय ठिई न पाइ" इति, ततो सू०४८ यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरधीषु वा पूर्वकोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्पद्यमानो नियमतः परिगृहीताखेवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पस्योपमानि | पूर्वकोटिपूथक्वं च । तृतीयेनादेशेन जघन्यत एक समयमुत्कर्षतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्वाभ्यधिकानि, तानि चैवं-पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपस्योपमप्रमाणोत्कृष्ठायुष्कासु मध्ये बारवयं समुत्पद्यते तत्र(त) एवं तृतीयादेशवादिमतेन | खीवेदपोत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्लं च । चतुर्वेनादेशेन जघन्यत एक समयमुत्कर्षतः पल्योपमशतं पूर्वको- IPL॥५८॥ टिपृथक्त्वाभ्यधिकं, कथम् ? इति चेदुच्यते, नारीषु तिरश्धीषु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवळोके
अनुक्रम [१६]
~126~