________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक [४८]
दीप
देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणगाई, उक्को दो पलिओवमाई। संहरणं पडुच जह० अंतोमु० उक्को दो पलिओवमाई देसूणपुव्वकोडिमभहियाई । उत्तरकुरुदेवकुरूणं, जम्मणं पडुच जहन्नेणं देमूणाई तिन्नि पलिओवमाई पलितोचमस्स असंखेजभागेणं ऊणगाई उको तिन्नि पलिओवमाई । संहरणं पहुच जह• अंतोमु० उक्को तिनि पलिओवमाई देसणाए पुब्बकोडिए अब्भहियाई। अंतरदीवाकम्मभूमकमणुस्सित्थी, २ जम्मणं पडच जह देसूर्ण पलिओवमस्स असंखेजतिभागं पलिओबमस्स असंखेजतिभागेण ऊर्ण उदो० पलिओवमस्स असंखेज्जतिभागं । साहरणं पडुच जह० अंतोमु० उक्को पलिओवमस्स असंखेजतिभागं देसूणाए पुवकोडीए अन्भहियं ॥ देविस्थी णं भंते! देविस्थिति काल, जच्चेव संचिट्ठणा ॥ (सू०४८) एकेनादेशेन जघन्यत एक समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पल्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम् , एकसमयं कथम् ।। इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्या वेदत्रयोपशमनादवेदकत्वमनुभूय ततः श्रेणे: प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति,
सतो द्वितीये समये कालं कृत्वा देवेपूत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं, तत एवं जघन्यतः स्त्रीवं समयमात्र, Mसम्प्रति पूर्वकोटिपृथक्वाभ्यधिकशोत्तरपल्योपमशतभावना क्रियते-कश्चिजन्तु रीषु तिरधीषु वा पूर्वकोट्यायुधकासु मध्ये पविषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदेवीपु मध्ये देवीवेनोत्पद्यते ततः स्वायु:
CASSACSCAREX
अनुक्रम [५६]
-5-54-4-5
~125