SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [४८] दीप देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणगाई, उक्को दो पलिओवमाई। संहरणं पडुच जह० अंतोमु० उक्को दो पलिओवमाई देसूणपुव्वकोडिमभहियाई । उत्तरकुरुदेवकुरूणं, जम्मणं पडुच जहन्नेणं देमूणाई तिन्नि पलिओवमाई पलितोचमस्स असंखेजभागेणं ऊणगाई उको तिन्नि पलिओवमाई । संहरणं पहुच जह• अंतोमु० उक्को तिनि पलिओवमाई देसणाए पुब्बकोडिए अब्भहियाई। अंतरदीवाकम्मभूमकमणुस्सित्थी, २ जम्मणं पडच जह देसूर्ण पलिओवमस्स असंखेजतिभागं पलिओबमस्स असंखेजतिभागेण ऊर्ण उदो० पलिओवमस्स असंखेज्जतिभागं । साहरणं पडुच जह० अंतोमु० उक्को पलिओवमस्स असंखेजतिभागं देसूणाए पुवकोडीए अन्भहियं ॥ देविस्थी णं भंते! देविस्थिति काल, जच्चेव संचिट्ठणा ॥ (सू०४८) एकेनादेशेन जघन्यत एक समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पल्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम् , एकसमयं कथम् ।। इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्या वेदत्रयोपशमनादवेदकत्वमनुभूय ततः श्रेणे: प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति, सतो द्वितीये समये कालं कृत्वा देवेपूत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं, तत एवं जघन्यतः स्त्रीवं समयमात्र, Mसम्प्रति पूर्वकोटिपृथक्वाभ्यधिकशोत्तरपल्योपमशतभावना क्रियते-कश्चिजन्तु रीषु तिरधीषु वा पूर्वकोट्यायुधकासु मध्ये पविषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदेवीपु मध्ये देवीवेनोत्पद्यते ततः स्वायु: CASSACSCAREX अनुक्रम [५६] -5-54-4-5 ~125
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy