________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-1, ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [२] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[४७]
INपल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीन जघन्यतः पल्योपममुत्कर्षतः सप्त पल्योपकामानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यत: पल्योपममुत्कर्षतः पञ्चाशत्पल्योपमानि, 12
शानकस्पवैमानिकदेवीना जघन्यतः सातिरेक पल्योपममुत्कर्पतो नव पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवMगन्तव्यं, अपरिगृहीतदेवीनां जघन्यत: सातिरेक पल्योपमभुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि कापि साक्षाद्
दश्यते कचिचैवमतिदेश:-"एवं देवीणं ठिई भाणियव्या जहा पण्णवणाए जाव ईसाणदेवीण"मिति ।। सम्प्रति स्त्री नैरन्तर्येण स्त्रीसाखममुश्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृतत्कालापेक्षया ये पञ्चादेशाः प्रवर्तन्ते सानुपदर्शयितुमाह
इत्थी णं भंते ! इस्थित्ति कालतो केवचिरं होइ ?, गोयमा! एक्केणादेसेणं जहन्नेणं एक समयं उकोस दसुत्तरं पलिओवमसयं पुवकोडिपुहुत्तमम्भहियं । एकणादेसेणं जहन्ने] एक समयं उकोसेणं अट्ठारस पलिओवमाई पुवकोडीपुहुत्तमम्भहियाई । एक्केणादेसेणं जहणणं एक समयं उक्कोसेणं चउद्दस पलिओवमाई पुब्बकोडिपुहुत्तमम्भहियाई । एकणादेसेणं जह० एक समयं उक्को पलिओवमसयं पुब्बकोडीपुहुत्तमभहियं । एक्कणादेसेणं जहणणं एक समयं उक्को० पलिओवमपुहुतं पुथ्वकोडीपुहुत्तमम्भहियं ॥तिरिक्खजोणित्थीणं भंते ! तिरिक्खजोणित्थित्ति कालओ केवचिरं होति ?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुवकोडी पुटुत्तमम्भहियाई, जलयरीए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडिपुहुत्तं । चउप्पदयलयरतिरिक्खजो जहा ओहिता ति
अनुक्रम
[५]
*
**
~123~