________________
आगम
(१४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[ ५५ ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [ ४७ ]
प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
।। ५६ ।।
त्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पत्योपमासवेयभागः क्रियता देशेनोनः पत्योपमा सङ्घयेयभाग ? इति चेदत आह-पस्योपमासङ्ख्येयभागेनोनः किमुक्तं भवति ? - उत्कृष्टपस्योपमासङ्ख्येयभागप्रमाणादायुषो जघन्यमायुः पस्योपमासङ्घधेयभागन्यूनं नवरमूनताहेतुः पत्योपमासङ्ख्येयो भागोऽतीव स्तोको द्रव्य, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्क तच तावदेव प्रमाणम् ॥ सम्प्रति देवखीवक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते देवत्रीणां सामान्यतो जघन्यतः स्थितिर्देश वर्षसहस्राणि तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि उत्कर्षतः पञ्चपञ्चाशत्पस्योपमानि एतानि वैशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपश्चमानि-साद्धनि चत्वारिं पस्योपमानि एतानि च भवनवासिविशेपासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुर कुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धमानि पत्योपमानि नागकुमारभवनवासिदेवस्त्रीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पस्योपमम्, एवं शेषाणां यावत्स्तनितकुमारीणां व्यन्तरीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं ज्योतिषस्त्रीणां जघन्येनाष्टभागपस्योपममुत्कर्षतोऽर्द्ध पस्योपमं पञ्चाशता वर्षसहस्रैरभ्यधिकम् अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषस्त्रीणां जधन्यतञ्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपस्योपमं पञ्चाशता वर्षसहसैरधिकं सूर्यविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं ग्रहविमानवासिज्योतिष्क देवीनां जघन्यतश्चतुर्भागमात्रं पस्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतञ्चतुर्थभागमात्र पस्योपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पत्थोपमं ताराविमानज्योतिष्कदेवीनां जघन्यतोऽष्टभागमात्रं पस्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं । सामान्यतो वैमानिक देवखीणां जघन्यतः
For P&Praise Cly
~122~
२ प्रतिपत्ती
तिर्यक्यदिस्थितिः ४सू० ४७
॥ ५६ ॥