________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
सूत्रांक
[४७]]
मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएवि जहन्नेणं दसवाससहस्साई उकोसेणं देसूणाई पलिओवमाई, एवं सेसाणवि जाव थणियकमाराणं । वाणमंतरीणं जहनेणं दसवाससहस्साई उक्कोसं अद्धपलिओवमं । जोइसियदेवित्धीणं भंते! केवइयं कालं ठिती पपणत्ता?, गोयमा! जहणेणं पलिओवर्म अट्ठभागं उक्कोसेणं अपलिओवमं पण्णासाए वाससहस्सेहिं अभहियं, चंदविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं तं चेव, सूरविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवर्म पंचहिं वाससएहिमन्भहियं, गहविमाणजोतिसियदेवित्धीणं जहणेणं चउभागपलिओवम उकोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं चउभागपलिओवमं साइरेग, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओवम उक्को सातिरेगं अट्ठभागपलिओवमं । वेमाणियदेवित्थियाए जहपणेणं पलि
ओवम उक्कोसेणं पणपन्नं पलिओवमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवतियं कालं ठिती प०?, जहण्णेणं पलिओवम उक्कोसेणं सत्त पलिओवमाई, ईसाणदेविस्थीर्ण जहण्णेणं सातिरेग
पलिओवम उकोसेणं णव पलिओवमाई ॥ (सू ४७) 'तिरिक्खजोणिइत्थियाणं भंते! इत्यादि, उत्कर्षवत्रीणि पल्योपमानि, देवकुर्वादिषु चतुष्पदवीरधिकृत्य, जलचरस्त्री
अनुक्रम
(५५)
जी०च०१०
JEscा
~119~