SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [२], -------------------------उद्देशक: -1, ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत सूत्रांक [४७] श्रीजीवा- णामुत्कर्षतः पूर्वकोटी, स्थलचरस्त्रीणां यथा औषिकी, त्रीणि पल्योपमानीत्यर्थः । खचरीणामुत्कर्षतः पल्योपमासख्येयभागः, १२ प्रतिपत्ती जीवाभि मनुष्यत्रीषु क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेनेतिभावः, जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देवकुर्वादिषु भरतादिष्वपि एकान्तसुषमादिकाले त्रीणि | तिर्यक्मलयगि- हापल्योपमानि, 'धर्मचरण चरणधर्मसेवनं प्रतीत्य जघन्येनान्तर्मुहूर्तम्, एतच तद्भवस्थिताया एव परिणामवशतः प्रतिपातापेक्षया ख्यादिरीयावृत्तिः हा द्रष्टव्यं, चरणधर्मस्व मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्रकालावस्थानभावात्, तथाहि-काचित्खी तथाविधक्षयोपशमभावतः सर्व-18|| स्थितिः विरति प्रतिपद्य तावन्मात्रक्षयोपशमभावादन्तर्मुहूर्त्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टित्वं मिथ्यात्वं वा प्रतिपद्यते इति, अथवा धर्म- सू०४७ ॥५५॥ चरणमिह देशचरणं प्रतिपत्तव्यं न सर्वचरणं, देश चरणप्रतिपत्तिस्तु जघन्यतोऽप्यान्तर्मुहूर्तिकी, तस्या भङ्गाबहुलत्वात, अयोभयचरणसम्भवे किमर्थ मिह देशचरणं परिगृह्यते ?, उच्यते, देशचरणपूर्वकं प्राय: सर्वचरणमिति ख्यापनार्थम्, अत एवोक्तं वृद्धैः-सम्मतिमि उ लढे पलिबपुहुत्तेण सायओ होइ । चरणोवसमखयाणं सागरसंखंतरा होंति ॥ १॥" एवं "अप्परिवडिए"इत्यादि, उत्कर्षतो देशोना। पूर्वकोटी, अष्टसांवत्सरिक्याश्वरगधर्मप्रास्त दूबै चरमान्तर्मुहूर्त यावप्रतिपतितपरिणामभावात्, पूर्वपरिमाणं चेदम्-"पुवस्स उ परिमाण सयरिं खलु होति कोडिलक्खाओ । छप्पणं च सहस्सा बोद्धब्बा वासकोडीणे ॥ १॥ (७०५६००००००००००) सम्प्रति कर्मभूमिकादिविशेषत्रीणां वक्तव्यतामाह-अक्षरगमनिका सुगमा, भावार्थस्त्वयम्-कर्मभूमिकमनुध्यत्रीणां क्षेत्रं कर्मभूमिकासामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, तानि च भरतैरावतेषु सुषमसुषमालक्षणेऽरके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, भावना चान प्रागिब दृष्टव्या, एवमुत्तरसूत्रदयेऽपि ॥ अत्रैव विशे- ॥५५॥ सम्यक्त्वे तु लम्बे पल्योपमपृथक्त्वेन श्रावको भवति । चारित्रमोहोपशमक्षयाणां सागराः संख्याता मन्तरं भवति ॥ १ ॥ अनुक्रम [१५] RECENAMASC NACSC+SAAS ~120
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy