________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], ------------------------- उद्देशक: -1, ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
Pics
पर प्रतिपत्ती
तिर्वक्खी|| स्थित्यादि
सू०४७
सूत्रांक
दि
॥ ५४॥
%
सेणं तिन्नि पलिओवमाई, संहरणं पडुच्च जहन्नेणं अंतोमुहुरा उक्कोसेणं देमूणा पुब्वकोडी । हेमवएरण्णवए जम्मणं पटुब जहन्नेणं देसूर्ण पलि ओवमं पलिओवमस्स असंखेजहभागेण ऊणगं पलिओवर्म संहरणं पहुच जहनेणं अंतोमुहतं उकोसेणं देसूणा पुवकोडी । हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थी भंते ! केवइयं कालं ठिई पपणत्ता?, गोयमा! जम्मणं पडुच जहनेणं देसणाई दो पलिओवमाई पलिओवमस्स असंखेजतिभागेण ऊणयाई उको दो पलिओवमाई, संहरणं पहुंच जहा अंतो० उको० देसूणा पुवकोडी । देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सिस्थीणं भंते ! केवतियं कालं ठिई पण्णता?, गोयमा! जम्मणं पडच जहन्नेणं देसूणाई तिष्णि पलि ओवमाई पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को तिन्नि पलिओवमाई, संहरणं पहुंच जहन्नेणं अंतोमहक उको० देसूणा पुब्बकोडी । अंतरदीवगअकम्मभूमगमणुस्सित्थीणं 'भंते ! केवतिकालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडुच जहन्नेगं देसूर्ण पलिओवमस्स असंखेजइभार्ग पलिओवमस्स असंखेजतिभागेण ऊणयं उको पलिओवमस्स असंखेजाभागं सं. हरणं पडुच्च जहन्नेणं अंतोमु० उक्को० देसूणा पुब्बकोडी ॥ देविस्थीणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साई उक्को सेणं पणपन्नं पलिओवमाई । 'भवणवासिदेवित्थीणं भंते!, जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाई पलिओवमाई । एवं असुरकु
अनुक्रम [१५]
E0
CACAL
%
॥५४॥
-
~118~