________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [२], ------------------------- उद्देशक: [-], ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत
CREAKER
सूत्रांक
[४७]
अंतो० उको पुवकोडी। चउप्पदधलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता, गो. जहा तिरिक्खजोणित्थीओ। उरगपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता? गोयमा ! जहनेणं अंतोमुहत्तं उक्कोसं पुचकोडी । एवं भयपरिसप्पः । एवं खहयरतिरिक्खिस्थीणं जहन्नेणं अंतोमुहुसंउको पलिओवमस्स असंखेजतिभागो।मणुस्सित्थीण भंते ! केवतियं कालं ठिती पणता?, गोयमा ! खेत्तं पहुंच जह०.अंतो उन्को तिषिण पलिओवमाई, धम्मचरणं पड़च्च जह अंतो० उक्कोसेणं देखणा पुन्यकोडी । कम्मभूमयमणुस्सिस्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! खित्तं पडुच्च जहन्ने गं अंतोमुहुत्तं उकोसेणं तिन्नि पलिओचमाई धम्मचरणं पहुंच जहन्नेणं अंतोमुहुतं उकोसेणं देसूणा पुष्यकोडी । भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेर्ण तिन्नि पलिओयमाई, धम्मचरणं पडुच्च जहन्नेणं अंगोमु० उक्कोसेणं देसूणा पुष्यकोडी । पुब्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णता?. गोयमा! खेत्तं पडुञ्च जहन्नेणं अंतो उक्कोसेणं पुव्वकोडी, धम्मचरणं पहुंच जहन्नेणं अंतोमुहतं उकोसेणं देसूणा पुचकोडी । अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूर्ण पलिओवप्नं पलिओवमस्स असंखेजतिभागऊणगं उक्को
अनुक्रम
[५]
MANCE
~117~