SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [२], ------------------------- उद्देशक: [-], ---------------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति प्रत CREAKER सूत्रांक [४७] अंतो० उको पुवकोडी। चउप्पदधलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता, गो. जहा तिरिक्खजोणित्थीओ। उरगपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णता? गोयमा ! जहनेणं अंतोमुहत्तं उक्कोसं पुचकोडी । एवं भयपरिसप्पः । एवं खहयरतिरिक्खिस्थीणं जहन्नेणं अंतोमुहुसंउको पलिओवमस्स असंखेजतिभागो।मणुस्सित्थीण भंते ! केवतियं कालं ठिती पणता?, गोयमा ! खेत्तं पहुंच जह०.अंतो उन्को तिषिण पलिओवमाई, धम्मचरणं पड़च्च जह अंतो० उक्कोसेणं देखणा पुन्यकोडी । कम्मभूमयमणुस्सिस्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! खित्तं पडुच्च जहन्ने गं अंतोमुहुत्तं उकोसेणं तिन्नि पलिओचमाई धम्मचरणं पहुंच जहन्नेणं अंतोमुहुतं उकोसेणं देसूणा पुष्यकोडी । भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेर्ण तिन्नि पलिओयमाई, धम्मचरणं पडुच्च जहन्नेणं अंगोमु० उक्कोसेणं देसूणा पुष्यकोडी । पुब्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णता?. गोयमा! खेत्तं पडुञ्च जहन्नेणं अंतो उक्कोसेणं पुव्वकोडी, धम्मचरणं पहुंच जहन्नेणं अंतोमुहतं उकोसेणं देसूणा पुचकोडी । अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूर्ण पलिओवप्नं पलिओवमस्स असंखेजतिभागऊणगं उक्को अनुक्रम [५] MANCE ~117~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy