________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [२], -------------------------उद्देशक: [-1, ---------------------- मूलं [४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
--
-
प्रत सूत्रांक
श्रीजीवा- उकोसेणं पण्णपन्न पलिओवमाई एकेणं आदेसेणं जहन्नेणं अंतोमुहुत्तं उकोसेणं णव पलिओवमाई प्रतिपत्ती जीवाभि० एगेणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त पलिओवमाई एगेणं आदेसेणं जहन्नेणं अंतो
स्त्रीवदमलयगि- मुहुत्तं उक्कोसेणं पन्नासं पलिओवमाई ।। (सू०४६)
स्थित्यादि रीयावृत्तिः । 'इत्थी णं भंते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता?, भगवानाह-गौतम! एकेनादेशेन' आदेशशब्द इह प्रका-15सू०४६
दरवाची "आदेसो त्ति पगारों" इति वचनात् , एकेन प्रकारेण, एक प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्त्तम् , एतत्तिर्यग्मनु
ध्यस्यपेक्षया द्रष्टव्यम् , अन्यत्रैतावतो जघन्यस्यासम्भवान्, उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशानकल्पापरिगृहीतदेव्यपेक्षम्। तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्तथैवोत्कर्पतो नब पल्योपमानि, एतदीशानकल्प एव परिगृहीतदेव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्तम् , एतत्प्राग्वत् , उत्कर्षतः सप्त पल्योपमानि, एतत्सौधर्मकल्पे परिगृहीतदेवीरविकृत्व । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम , उक्तञ्च सजहण्याम-परिग्गहेयराणं सो-IN हम्मीसाण पलियसाहीयं । उकोस सत्त पन्ना नत्र पणपन्ना य देवीणं ॥ १॥" तदेवं सामान्यतः खीणां जपन्यत उत्कर्षतश्च स्थितिमानमुक्त, सम्प्रति तिर्यकयादिभेदानधिकृत्याह
तिरिक्खजोणिस्थीर्ण भंते ! केवलियं कालं ठिती पण्णत्ता?.गो जहन्नेणं अंतोमहत्तं उकोसेर्ण तिपिण पलिओवमाई। जलयरतिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णता, गोयमा! जहन्नेणं
॥५३॥ परिग्रहीतेतराणा साधर्मशानानो पस्योपमं साधिकम् । उत्कृष्टतः सप्त पञ्चाशत् नव पञ्चपञ्चाशन पायोपमानि देवीनाम् ॥१॥
अनुक्रम [१४]
SAGAR
~116~