SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आग ਸ प्रत सूत्रांक [४४ ४५] दीप अनुक्रम [५२ ५३ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः ) • उद्देशक: [ - ], मूलं [४४-४५] प्रतिपत्ति: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति विधाओ पण्णत्ता, तंजहा- पिसायवाणमंतरदेवित्थिवाओ जाव से तं वाणमंतरदेवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा चंदविमाणजोतिसिदेवत्थियाओ सूर०ग० नक्खत० ताराविमाणजोनिसियदेवित्थियाओ से त्तं जोतिसियाओ । से किं तं मणिदेवित्थियाओ?, २ दुबिहा पण्णत्ता, तंजहा- सोहम्मकप्पवेमाणियदेविस्थियाओ ईसाणकपवेमाणियदेवित्थिगाओ, सेत्तं वैमाणित्थीओ ॥ (सू० ४५ ) 'सूत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्तः - विविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः तयथा - स्त्रियः पुरुषा नपुंसकानि, इह ख्यादिवेदोदयाद् योन्यादिसङ्गताः स्यादयो गृह्यन्ते, तथा चोक्तम् — “योनिर्मृदुत्वमस्थैर्य, मुग्धताऽऽवता स्वनौ । पुंस्कामितेति लिङ्गानि सप्त बीले प्रचक्षते ॥ १ ॥ मेहनं खरता दागे, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते || २ || स्तनादिश्मनुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुमहानलसुद्दीपितम् ॥ ३ ॥” तत्र 'यथोद्देशं निर्देश' इति खीयतामाह-'से किं तमित्यादि, अथ कास्ताः स्त्रियः ?, सूरिराह-त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च । 'से किं तमित्यादि, तिर्यग्योनित्रियस्त्रिविधाः, तद्यथा - जलचर्य: स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्यत्रियोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च । 'से किं तमित्यादि, देवस्त्रियश्चतुर्विधास्तद्यथा-भवनवासिन्यो व्यन्तयों ज्योतिष्क्यो वैमानिक्यश्च ॥ सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाह इत्थी णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोधमा । एगेणं आएसेणं जहन्नेणं अंतोतं For F&P ~ 115~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy