________________
आगम
(१४)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम
[५१]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [४३]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
श्रीजीवाजीवाभि०
मलयगि रीयावृत्तिः
॥ ५१ ॥
Je Eaton
वम् "उकोसेणं अनंतमर्णताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेइभागो" इति एतावत्यमाणं चान्तरं वनस्पतिकाय मध्यगमनेन प्रतिपत्तव्यम् अन्यत्र गतावेतावतोऽन्तरस्यालभ्यमानलात् ॥ सम्प्रयरूपबहुत्वमाह-एतेषां भदन्त ! जीवानां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो वा कतरे कतरैस्तुख्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो ऽल्पा बहुकास्तुल्या विशेषाधिका वा?, भगवानाद-गौतम! सर्वलोकानसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात् स्थावरा अनन्तगुणाः, अजयन्योत्कृष्टानन्तानन्तसङ्ख्यापरि माणत्वात् उपसंहारमाह- 'सेत्तं दुविहा संसारसमावन्ना जीवा' इति ॥ इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्विविधा प्रतिपत्तिः समाप्ता ॥
For a&Focal Use Chil
अत्र प्रथमा (द्विविधा) प्रतिपत्तिः परिसमाप्ता
~ 112~
१ प्रतिपत्तौ
त्रसादे:स्थित्यादि
सू० ४३
॥ ५१ ॥