________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: -1, ---------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
प्रत सूत्रांक
[४३]
दीप
तथा चाह दुःषमान्धकारनिमनजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम्-सिंांति अन्तिया किर| इह संववहारजीवरासिमझाओ । इति अणाइवणस्सइरासीओ तत्तिया तंमि ॥ १॥" इति कृतं प्रसङ्गेन । सम्प्रति उसकायस्थ कायस्थितिमानमाह-'तसे णं भंते' इत्यादि, तसे'ण'मिति पूर्ववत् 'प्रस इति' अस इत्यनेन पर्यायेण कालत: 'कियविर' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसयेवं कालम् , एनमेवासायं कालक्षेत्राभ्यां निरूपयति-असंखिजाओ'इत्यादि, असाया उत्सर्पिण्यवसर्पिण्यः कालत:, क्षेत्रतोऽसोया लोका असोयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारे यावलोऽसहमेया उत्सर्पिण्यवसपिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थिविर्गतित्रसं तेजस्कायिक वायुकायिक चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात् , तथा चोक्त प्रज्ञापनायाम-तिसकाए गं भंते! तसकायत्ति कालतो कियच्चिर होइ?, गोयमा! जहन्नेणं अंतोमुहुर्त उक्कोसेणं दो। सागरोवमसहस्साई संखेजवासमभहियाई" तथा "तेउकाइए गं भंते ! तेउकाइएत्ति कालतो केवगिरं होति', गोयमा! जहन्नेग अंतोमुहुत्तं उकोसेणं असंखेज कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा, एवं बाउकाइयावि" इति ॥ सम्प्रति स्थावरलस्यान्तरं विचिन्तयिपुराह-थावरस्सणं भंते ! अंतर'मित्यादि सुगम नवरमसोया उत्सर्पिण्यवसर्पिण्यः कालतः, पाक्षेत्रतोऽसाझया लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम् , अन्यत्र गतावेतावप्रमाणस्यान्तरस्यासम्भवात् ॥'तसस्स णं भंते! अंतर'मित्यादि सुगमं नवरम् 'उकोसेणं बणस्सइकालो' इति, उत्कर्षतो बनस्पतिकालो वक्तव्यः, स चै
१सिध्यन्ति यावन्तः फिलेह संव्यवहारराशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥ १॥
अनुक्रम [५१]
~111~