SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], -------------------------उद्देशक: [-1, ---------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति - प्रतिपत्तौ प्रत - - सूत्रांक [४३] वरस्थित्यन्तरे सू०४३ दीप - श्रीजीवा- बसेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासयमसद्धयेयभेदासकमतः पुगलपरावर्तगतमसो- जीवाभियत्वं निर्धारयति-ते णमित्यादि, ते णमिति वाक्यालङ्कारे पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्खयेयमलयगि-18 तमे भागे यावन्त: समयास्तावत्प्रमाणा इत्यर्थः, एतच्च बनस्पतिकायस्थितिमङ्गीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः रीयावत्तिा कायस्थितेरुत्कर्षतोऽप्यसवयेयोसर्पिणीप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"पुढविकाइए णं भंते ! पुढविकाइयत्ति कालओ| केबच्चिर होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तमुकोसेणं असंखिज्नं कालं असंखिजाओ उस्सप्पिणिअवसप्पिणीओ कालो, खेत्तओ असं साप्पणीओ कालओ, खेत्तओ अस- ॥५०॥ खिजा लोगा, एवं आउकाएवि" इति, या तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तत्रोक्ता "वणस्सइकाइए णं भंते ! वणस्सइका यति कालओ कियचिरं होइ?, गोथमा ! जहनेणं अंतोमुहुत्वं उकोसेणं अणतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, का खित्तओ अणंता लोगा असंखिजा पुग्गलपरियट्टा आवलियाए असंखिजइभागो" इति । एषोऽपि च बनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरखसेवा, तथा चोक्तं विशेषणवत्याम्-अस्थि | अणंता जीवा जेहिं न पत्तो तसाइपरिणामी । तेवि अर्णवाणंता निगोयवासं अणुवसति ॥ १॥" साऽपि तेषामसांव्यवहारिकजीवानामनादिः कायस्थितिः केपाश्चिदनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुदृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाचिदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते-पूर्वाचार्योपदेशात् , १ सन्त्यनम्ता जीवा वैनं प्राप्त सादिपरिणामः । वेऽप्यनन्तानन्ता नियोदवासमनुवसन्ति ॥१॥ - अनुक्रम [५१] - ॥५०॥ ~110~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy