________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: [-1, ---------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१५], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
-
प्रतिपत्तौ
प्रत
-
-
सूत्रांक [४३]
वरस्थित्यन्तरे सू०४३
दीप
-
श्रीजीवा- बसेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासयमसद्धयेयभेदासकमतः पुगलपरावर्तगतमसो- जीवाभियत्वं निर्धारयति-ते णमित्यादि, ते णमिति वाक्यालङ्कारे पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्खयेयमलयगि-18 तमे भागे यावन्त: समयास्तावत्प्रमाणा इत्यर्थः, एतच्च बनस्पतिकायस्थितिमङ्गीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः रीयावत्तिा कायस्थितेरुत्कर्षतोऽप्यसवयेयोसर्पिणीप्रमाणत्वात् , तथा चोक्तं प्रज्ञापनायाम्-"पुढविकाइए णं भंते ! पुढविकाइयत्ति कालओ| केबच्चिर होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तमुकोसेणं असंखिज्नं कालं असंखिजाओ उस्सप्पिणिअवसप्पिणीओ कालो, खेत्तओ असं
साप्पणीओ कालओ, खेत्तओ अस- ॥५०॥ खिजा लोगा, एवं आउकाएवि" इति, या तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तत्रोक्ता "वणस्सइकाइए णं भंते ! वणस्सइका
यति कालओ कियचिरं होइ?, गोथमा ! जहनेणं अंतोमुहुत्वं उकोसेणं अणतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, का खित्तओ अणंता लोगा असंखिजा पुग्गलपरियट्टा आवलियाए असंखिजइभागो" इति । एषोऽपि च बनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरखसेवा, तथा चोक्तं विशेषणवत्याम्-अस्थि | अणंता जीवा जेहिं न पत्तो तसाइपरिणामी । तेवि अर्णवाणंता निगोयवासं अणुवसति ॥ १॥" साऽपि तेषामसांव्यवहारिकजीवानामनादिः कायस्थितिः केपाश्चिदनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुदृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाचिदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते-पूर्वाचार्योपदेशात् ,
१ सन्त्यनम्ता जीवा वैनं प्राप्त सादिपरिणामः । वेऽप्यनन्तानन्ता नियोदवासमनुवसन्ति ॥१॥
-
अनुक्रम [५१]
-
॥५०॥
~110~