________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: [-1, ---------------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति
-
-
---
-
प्रत सूत्रांक
4COCKCXCX
-
-
[४३]
--
-
दीप
खेजतिभागो ॥ तसे णं भंते ! तसत्ति कालतो केवञ्चिरं होति?, जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओ (अवसप्पिणीओ) कालतो खेत्ततो असंखेजा लोगा। थावरस्स णं भंते ! केवतिकालं अंतरं होति?, जहा तससंचिट्ठणाए ॥ तसस्स णं भंते ! केवतिकालं अंतरं होति ?, अंतोमुत्तं उक्कोसेणं वणस्सतिकाले । एएसिणं भंते! तसाणं थावराण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सब्वत्थोवा तसा थावरा
अणंतगुणा, सेतं दुविधा संसारसमावण्णगा जीवा पण्णत्ता ॥ दुविहपडिवत्ती समत्ता (सू०४३) जघन्यतोऽन्तर्मुहूगुत्कर्षतो द्वाविंशतिवर्षसहस्राणि, एतच्च पृथिवीकायमधिकृत्यावसातव्यम् , अन्यस्य स्थावरकायस्योत्कर्षत एता-18 वत्या भवस्थितेरभावात् ।। त्रसकायस्व जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, एतच देवनारकापेक्षया द्रष्टव्यम् , अन्यस्य
सकायस्पोत्कर्षत एतावत्प्रमाणाया भवस्थितेरसम्भवान् ॥ सम्प्रत्येतयोरेव कायस्थितिकालमानमाह-स्थावरे 'णम्' इति वाक्यालकारे | | स्थावर इति' स्थावर इत्यनेन रूपेण स्थावरत्वेनेति भावः, कालत: किवचिरं भवति', भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतो-IN |ऽनन्त कालं, तमेवानन्तं कालं कालक्षेत्राभ्यां निरूपवति-अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति ?-अनन्त लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकापहारेण यावत्योऽनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्ति तावत्य इति, एतासामेव पुद्गलपरावर्ततो मानमाह-असद्धयेया: पुद्गलपरावर्ताः, असोयेषु पुद्गलपरावर्तेषु क्षेत्रत इति पदसानिध्यात्क्षेत्रपुद्गलपरा
-
-
अनुक्रम [५१]
-
~109~